SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobairth.org * पर्युषणा० कल्पार्थबोधिन्याः व्या०२ * ॥३२॥ * तुच्छ० किवण दरिद्द भिक्खागकुलेसु वा आयाइंसु वा आयाइंति वा आयाइस्संति वा, कुच्छिसि गम्भत्ताए वक्कर्मिसु वा वकमंति वासूत्र २४ वक्कमिस्संति वा, नो चेव णं जोणीजम्मणनिक्खमणेणं निक्खर्मिसु वा निक्खमंति वा निक्वमिस्संति वा ॥ २३ ॥ अर्हदादीनाअयं च णं समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे माहणकुंडग्गामे नयरे उसमदत्तस्स माहणस्स कोडालसगुत्तस्स भारि | मन्त्यप्रायाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुञ्छिसि गम्भत्ताए वकंते ॥ २४ ॥ सन्तादिकुलेगर्भतया 'व्युत्क्रान्ता' उत्पन्ना वा 'व्युत्क्रामन्ति' उत्पद्यन्ते वा 'व्युत्क्रमिष्यन्ति' उत्पत्स्यन्ते वा, परं नैव प्वजन्म योन्या जन्मार्थ निष्क्रमणेन कृत्वा निष्क्रान्ता वा निष्कामन्ति वा निष्क्रमिष्यन्ति वा। alसप्तविंशति| २४-अयं च प्रत्यक्षः श्रमणो भगवान महावीरो जम्बूद्वीपाख्ये द्वीपे भारते वर्षे ब्राह्मणकुण्डग्रामे नगरे ऋषभ- भवा वीरस्य दत्तस्य ब्राह्मणस्य "कोडालस"गोत्रस्य भार्याया देवानन्दाया ब्राह्मण्या "जालन्धरस"गोत्रायाः कुक्षौ गर्भतया 'व्युत्क्रान्त' उत्पन्नस्तच्च गोत्रकर्म भगवता स्थूलसप्तविंशतिभवापेक्षया तृतीयभवे बद्धं, ते च भवा इमे-1 "ग्रामेशस्त्रिदशो मरीचिरैमरः षोढा परिवाट्सुरः, संसारो बहु विश्वभूतिरमरो नारायणो नारकः।" "सिंहो" नेरयिको भवेघु बहुशचक्री सुरो नन्दनः, श्रीपुष्पोत्तरनिर्जरोऽवतु भवाबीरस्त्रिलोकीगुरुः॥१॥”x | x विस्तृतवर्णनं त्वेवं-प्रथमे भवे पश्चिममहाविदेहे नयसाराभिधो ग्रामपतिः, स चान्यदा काष्ठनिमित्तं वनं गतस्तत्र मध्याह्न भोजनावसरे समागतान् सार्थभ्रष्टान् क्षुत्तृ बाधिततनून मुनीन् विलोक्य हृष्टोऽहो मे भाग्य !! यदसिन्समयेवाटव्यां अतिथिसमागम इति रोमाश्चिततनुरतिप्रमोदेन साधूनाहूय शुद्धाहारादिना प्रत्यलाभयत् , भोजनानन्तरं साधून्नत्वा उवाच-चलन्तु महाभागार * * * ॥३२॥ * * * For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy