________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा०
महती प्रभावना । जिनभद्रगणिक्षमाश्रमणाः, यैर्विहिता विशेषावश्यकभाष्यादयोऽनेके सिद्धान्ताकरग्रन्थाः। जिन- स्थविरावकल्पार्थ- दासगणिमहत्तराः, यैरावश्यकादिचूर्णयः सन्दर्भिताः। हरिभद्रसूरयः, यैर्याकिनीमहत्तरातः प्रतिबोधमवाप्य प्रव्रज्य ल्यां जिनबोधिन्याः Xचानेकधा द्योतितं वीरशासनं । तथैव सिद्धवटाघश्चतुरशीतिश्रमणानाचार्यत्वे संस्थाप्य चतुरशीतिगच्छसंस्था- भद्रगणिव्या०८ पका श्रीमानुझ्योतनसूरयः, तच्छिष्या वर्द्धमानसूरयः, यैः पाण्मासिकाचाम्लतपसासमाकृष्टधरणेन्द्रसाहाय्यतः सूरि- क्षमाश्रम
मन्त्रस्य संशोधनमकारि अर्बुदाद्रौ च विहिता विमलवसहिचैत्यस्य प्रतिष्ठा। तच्छिष्यौ जिनेश्वर-बुद्धिसागरसूरी, तयो- णादयः ॥१७॥
मध्याजिनेश्वरसूरिभिरशीत्यधिके सहस्र वैक्रमेऽणहिल्लपत्तने राजसदसि सूराचार्यादिचैत्यवासीन् साध्वाचार-x स्थविराः वादे निर्जित्य x श्रीमदुर्लभराजादवाप्तमन्वाभिधानं + खरतरेति बिरुदं, सन्दर्भिताश्च हारिभद्रीयाष्टकवृत्ति___x नाशयं यदुर्लभराजस्य राज्यमेवाष्टसप्तत्यधिक सहस्रं यावदेवाभूत्ततः कथं 'अशीत्यधिके सहस्र दुर्लमेन राज्ञा जिनेश्वरसूरये खर
तरबिरुदं प्रदत्तमिति घटामियर्तीति, यतोऽष्टसप्तत्यधिके सहस्र एवावसानमभूत्तस्येति विश्वास्येतिहासे नोपलभ्यते कुत्रापि, तथा च * पूर्णत्वेन राज्यकालस्यान्यं राज्यकार्यमकुर्वताऽपि धार्मिकत्वादस्मिन् श्रमणाचारवादे तेन खस्यास्तित्वं रक्षितं भवेदतएव हि प्रायःसमस्ता
स्वपि पट्टावल्यादिषु तस्य प्राधान्यख्यापनाय 'दुर्लभराजादवाप्तं 'खरतर विरुदं जिनेश्वरसूरिभि रित्युल्लिखितं, ततस्तत्र किमासमञ्जस्यं ?। ___+ अतिशयेन 'खरा' अनर्मछमधर्मपटवो ये ते खरतराः१। अतिशयेन 'खराः' सत्यप्रतिज्ञा ये ते खरतराः २। अतिशयेन 'खरा' सत्या ये ते खरतराः३। अतिशयेन भक्तजनानां 'खं' वर्ग 'रान्ति' ददन्ते ये ते खरतराः ४। 'खः' सूर्यस्तद्वद्राजन्ते-शोभन्ते निष्पति
॥१७॥ मप्रतिभाप्राग्भारप्रभाभिः प्रतिवादिविद्वजनसंसदि ये ते खराः, अत एव तरन्ति भवाब्धिमिति तराः, खराश्च ते तराश्च खरतराः ५। X'खानि' इन्द्रियाणि 'र:' कामः, तो 'तस्यन्ति' वशं नयन्ति ये ते 'खरताः' साधुजनाः, तेषां मध्ये 'राजन्ते' शोभन्ते ये ते खरतराः६।
For Private And Personal Use Only