SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagersuri Gyanmandit 6X6XXXXXXXXXXX करसम्पुटे । विचक्रे पश्चधा रूपं, सर्वश्रेयोपर्थिकः खयम् ॥४३॥ एको गृहीततीर्थेशः, पार्श्वे द्वौ चात्तचामरौ। |एको गृहीतातपत्रः, एको वज्रधरः पुनः॥४४॥ अग्रगः पृष्ठगं स्तौति, पृष्ठस्थोऽप्यनगं पुनः। नेत्रे पश्चात्समीहन्ते, केचनातनाः सुराः ॥४५॥ शक्रः सुमेरुशृङ्गस्थं, गत्वाऽथो पाण्डुकं वनम् । मेरुचूलादक्षिणेना-तिपाण्डुकम्बलासने ॥४६॥ कृत्वोत्सङ्गे जिनं पूर्वा-भिमुखोऽसौ निषीदति । समस्ता अपि देवेन्द्राः, स्वामिपादान्तमेयरुः ॥४७॥" तत्र दश वैमानिकाः, विंशतिर्भवनपतयः, द्वात्रिंशद्व्यन्तराः, द्वौ ज्योतिष्कावितीन्द्राणां चतुःषष्टिः। ___ "सौवर्णा राजता रानाः, स्वर्णरूप्यमया अपि । वर्णरत्नमयाश्चापि, रूप्यरत्नमया अपि ॥४८॥" "वर्णरूप्यरत्नमया, अपि मृत्लामया अपि । कुम्भाः प्रत्येकमष्टाढ्यं, प्रत्येक योजनाननाः॥४९॥" यदुक्तम्- "पणवीसजोअणतुंगो, बारस य जोअणाई वित्थारो। जोअणमेगं नालुअ,इगकोडी सट्ठिलक्खाई॥५०॥" एवमेवाष्टाष्टप्रकाराणि प्रत्येकमष्टोत्तरसहस्राणि भृङ्गार-दर्पणादिसर्वाण्यपि पूजोपकरणान्यकारयदानाययच्च *मागधादितीर्थानां मृदं जलं च, गङ्गादीनां पद्मइदादीनां च पद्मानि जलं च, क्षुल्लहिमवर्षधर-वैताठ्यविजय-वक्षस्कारादिभ्यः सिद्धार्थपुष्पगन्धान् सर्वोषधीश्च आभियोगिदेवैरच्युतेन्द्रः। ततः "क्षीरनीरघटैर्वक्षः-स्थलस्थैस्त्रिदशा वभुः। संसारोघं (जलवेग) तरीतुं दाग, घृतकम्भा इव स्फुटम् ॥५१॥" | इतश्च-"कालभावाल्लघुतनुः, स्वखभक्त्या सुरैः कृतम् । इयद्भिरुदकैः स्लान, कथं स्वामी सहिष्यते ? ॥५२॥" ४ पञ्चविंशतियोजनोतुझत्वं, द्वादश च योजनानि विस्तारः। योजनमेकं नालुकं, एका कोटिः षष्टिलक्षाः ॥१॥ -KOKOKAKXOXOXOXOKOK0Kg For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy