SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir OX-6X गमनम् पर्युषणा० ___"पुरतोऽग्रमहिष्योऽष्टी, वामे सामानिकाः सुराः । दक्षिणे त्रिसभादेवाः, सप्तानीकानि पृष्ठतः॥२८॥ सूत्र ९९ कल्पार्थ- अन्यैरपि घनर्देवै-वृतः सिंहासनस्थितः । गीयमानगुणोऽचाली-दपरेऽपि सुरास्ततः॥ २९॥ देवेन्द्रशासनात्के- भगवतः बोधिन्याः चित्, केचिन्मित्रानुवर्त्तनात् । पत्नीभिः प्रेरिताः केचित्, केचिदात्मीयभावतः॥३०॥ केऽपि कौतुकतः केऽपि, | स्नात्रोत्स व्या०५ विस्मयात्केऽपि भक्तितः। चेलुरेवं सुराः सर्वे, विविधैर्वाहनैर्युताः॥ ३१॥ विविधैस्तूर्यनिर्घोषै-घण्टानां कणि- शक्रादि X तैरपि । कोलाहलेन देवानां, शब्दाद्वैतं तदाऽजनि ॥ ३२ ॥ सिंहस्थो वक्ति हस्तिस्थं, दूरे खीयं गजं कुरु । देवानामा ॥७३॥ हनिष्यत्यन्यथा नूनं, दुर्द्धरो मम केसरी ॥ ३३॥ वाजिस्थं कासरारूढो, गरुडस्थो हि सर्पगम् । छागस्थं चित्र-IX कस्थोऽथ, वदत्येवं तदाऽऽदरात् ॥ ३४ ॥ सुराणां कोटिकोटीभि-विविधैर्वाह नैर्धनैः। विस्तीर्णोऽपि नभोमार्गोंऽतिसङ्कीर्णोऽभवत्तदा ॥ ३५॥ मित्रं केऽपि परित्यज्य, दक्षत्वेनाग्रतो ययुः। प्रतीक्षख क्षणं भ्रात-मित्रेत्यपरोऽवदत् ॥ ३६॥ केचिद्वदन्ति भो देवाः!, सङ्कीर्णाः पर्ववासराः। भवन्त्येवंविधा नूनं, तस्मान्मौनं विधत्त * भो!॥ ३७॥ नभस्यागच्छतां तेषां, शीर्षे चन्द्रकरैः स्थितैः। शोभन्ते निर्जरास्तत्र, सजरा इव केवलम् S॥३८॥ नन्दीश्वरे विमानानि, सक्षिप्यागात्सुराधिपः । जिनेन्द्रं च जिनाम्बां च, त्रिःप्रादक्षिणयत्ततः॥३९॥ * वन्दित्वा च नमस्यित्वे-त्येवं देवेश्वरोऽवदत् । नमोऽस्तु ते रत्नकुक्षि-धारिके ! विश्वदीपिके !॥४०॥ सूनोर्जन्म-* | ॥७३॥ महं कर्तु-महं ते चरमार्हतः । सौधर्मेन्द्रः समेतोऽस्मि, न भेतव्यं शुभे! त्वया ॥४१॥ इत्युक्त्वा त्रिशलायां च, शक्रोऽववापिनीं ददौ। तत्पाद्यं च प्रभोश्चक्रे, प्रतिच्छन्दममन्दधीः॥४२॥ भगवन्तं तीर्थकर, गृहीत्वा For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy