________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandi
सुदुम-लक्षणपसत्थ-विच्छिन्न-केसराडोवसोहिअं, ऊसिअ-सुनिम्मिअ-सुजाय-अप्फोडिअलंगुलं, सोम, सोमाकारं, लीलायंतं, नहयलाओ *ओवयमाणं, नियगवयणमइवयंतं, पिच्छइ, सा, गाढतिक्खग्गनहं, सीहं, वयणसिरीपल्लवपत्तचारुजीदं ३॥ ३६॥
तओ पुणो पुन्नचंदवयणा, उच्चागयठाणलट्ठसंठियं, पसत्थरूवं, सुपइटिअकणगकुम्मसरिसोवमाणचलणं, अचुन्नयपीणरइअमंसलोवरी ऊरू यस्य, तं । प्रतिपूर्णविमलस्कन्धं, मृदूनां विशदानां सूक्ष्माणां लक्षणेन प्रशस्तानां विस्तीर्णानां च केसराणां आटोपेन शोभित। 'उच्छ्रितं' उन्नतं 'सुनिर्मितं' कुण्डलीकृतं 'सुजातं' सशोभं यथा स्यात्तथा आस्फोटितं |'लाङ्गलं' पुच्छं येन, तं। तथा 'सौम्यं' अरौद्रं 'सौम्याकारं' सुन्दराकृति 'लीलायन्तं' सविलासगति, नभस्तलाद् 'अवपतन्तं' उत्तरन्तं निजकवदनं 'अतिव्रजन्तं' अनुप्रविशन्तं प्रेक्षते सा त्रिशला । पुनः किंविशिष्टं सिंहं ?, 'गाढं' अत्यन्तं तीक्ष्णानि अग्राणि येषां, एतादृशा नखा यस्य, तं । वदनस्य 'श्रिये शोभार्थ पल्लववत् 'प्रात्ता' प्रसारिता 'चावी' मनोहरा जिह्वा येन, तं । एतादृशं सिंहं तृतीये खमे प्रेक्षते । ___३७-ततः-सिंहदर्शनानन्तरं पुनः पूर्णचन्द्रवदना, त्रिशलेति गम्यं, 'श्रियं श्रीदेवतां पश्यतीति सम्बन्धः।। किंविशिष्टां ?, उच्चो योगः' पर्वतो हिमवान्, तत्र जातं-उच्चागजं, तथा 'लष्टं प्रधानं यत्स्थानं कमललक्षणं x, तत्र संस्थितां, तथा प्रशस्तरूपां, सुप्रतिष्ठितौ यो कनकमयकूमों, तयोः सदृशोपमानौ चरणौ यस्याः, | - तच्चैवंविधमस्ति-योजनशतोचो द्वादशकलाधिकद्विपञ्चाशदुत्तरयोजनसहस्रपृथुः वर्णमयो हिमवन्नामा पर्वतस्तदुपरि दश-| योजनावगाढः, पञ्चशतयोजनपृथुलः, सहस्रयोजनदी?, वज्रमयतलभागः, पबहदाख्यो हृदः। तस्य मध्यभागे जलात्क्रोशद्वि-12
For Private And Personal Use Only