________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobafirth.org
अरहओ णं अरिटुनेमिस्स अट्ठारस गणा अट्ठारस गणहरा हुत्था ॥ १७९ ॥ अरहोणं अरिटनेमिस्स बरदत्तपामुक्खाओ अट्ठारस समणसाहस्सीओ उकोसिया समणसंपया हुत्था ॥ १८० ॥ अरहओ णं अरिट्टनेमिस्स अज्जजक्खिणीपामुक्खाओ चत्तालीसं अज्जियासाहस्सीओ उक्कोसिया अज्जियासंपया हुत्था ॥ १८१॥
अरहओणं अरिटुनंदपामुक्खाणं समणोवासगाणं एगा सयसाहस्सीओ अउणतरिच सहस्सा उक्कोसिया समणो०संपया हुत्था १८२ रत्वमाधाय, शुद्धं धर्म समाचर॥६॥ इत्यादि मदनोन्माद-सर्पत्सकजाङ्गुलीम् । तदुक्तियुक्तिमाकये, चिन्तयामासिवानिदम् ॥शास्त्रीजातावपि धन्याऽसौ, निधानं गुणसम्पदाम् । कुकर्मजलधौमनो,धिगहं पुरुषोऽपि ही॥८॥"
एवं भावयित्वा रथनेमिः श्रीनेमिप्रभोरन्तिके तदुश्चीर्णमालोच्य तपस्तत्वा मुक्तिं जगाम । राजीमत्यपि शुद्धं |संयममाराध्य शिवशय्यामारूढा सती चिरप्रार्थितं शाश्वतिकं श्रीनेमिसंयोगमवाप, यदुक्तं
"छद्मस्था वत्सरं तस्थौ, गेहे वर्षचतुःशतीम् । पञ्च वर्षशतीं राजी-मती केवलशालिनी ॥१॥" १७९-अर्हतोरिष्टनेमेः अष्टादश गणा अष्टादश गणधराश्चाभवन् । १८०-अर्हतोरिष्टनेमेः 'वरदत्त'प्रमुखाण्यष्टादश भ्रमणसहस्राणि, एतावत्युत्कृष्टा श्रमणसम्पदाऽभवत्। १८१-अहंतोऽरिष्टनेमेः आर्या यक्षिणी'प्रमुखाणि चत्वारिंशदार्यिकासहस्राण्युत्कृष्टा आर्यिकासम्पदाऽभवत्।
१८२-८४-अर्हतोऽरिष्टनेमेः 'नन्द'प्रमुखाणां श्रमणोपासकानां एक शतसहस्रं एकोनसप्ततिसहस्राणि च, *उत्कृष्टा श्रमणोपासकानां सम्पदाऽभवत् ॥ अर्हतोऽरिष्टनेमेः 'महासुव्रता'प्रमुखाणां श्रमणोपासिकानां त्रीणि
For Private And Personal Use Only