________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा कल्पार्थबोधिन्याः व्या०७
॥१३७॥
KOKO-
XXDIKOKIKOKOKOKAIKOK
अरहओणं अरिट्ठ० महासुच्चयापामुक्खाणं समणोवासिगाणं तिणि सयसाहस्सीओ छत्तीसं च सहस्सा उक्कोसिया समणोवासिआणं सूत्राणि संपया हुत्था ॥१८३॥ अरहोणं अरिट्ट चत्तारि सया चउद्दसपुष्ठीणं; अजिणाणं जिणसंकासाणं सवक्खरसन्निवाईणं जाव संपया हुत्था ८४ १८३-८६
अरहो णं अरिट्टनेमिस्स पन्नरससया ओहिनाणीणं, पन्नरससया केवलनाणीणं, पन्नरससया वेउविआणं, दससया विउलमईणं, नमिजिनस्य अट्ठसया वाईणं, सोलससया अणुत्तरोववाइआणं, पन्नरससमणसया सिद्धा, तीसं अज्जियासयाई सिद्धाई ॥ १८५॥ __अरहओ णं अरिट्ठनेमिस्त दुविहा अंतगडभूमी हुत्था, तं जहा-जुगंतगडभूमी परियायंतगडभूमी य, जाव अट्ठमाओ पुरिसजुगाओM
परिवारोऽजुगंतगडभूमी, दुवासपरिआए x अंतमकासी ॥ १८६ ॥
Aन्तकृभूमिश्च शतसहस्राणि षट्त्रिंशच सहस्राण्युत्कृष्टाश्रमणोपासिकानां सम्पदाऽभवत् ॥ अहंतोऽरिष्टनेमेश्चत्वारि शतानि चतुर्दशपूर्विणां, अजिनानामपि जिनसङ्काशानां सर्वाक्षरसन्निपातिनां यावत्सम्पदाऽभवत् ।
१८५-अर्हतोऽरिष्टनेमेः पञ्चदशशतानि अवधिज्ञानिनां, पञ्चदशशतानि केवलज्ञानिनां, पञ्चदशशतानि वैक्रियलब्धिमतां, दशशतानि विपुलमतीनां, अष्टशतानि वादिनां, षोडशशतानि अनुत्तरोपपातिकानां सम्पदाऽभवत् । पञ्चदश श्रमणशतानि सिद्धानि, त्रिंशदार्यिकाशतानि सिद्धानि ।
१८६-अर्हतोऽरिष्टनेमेर्द्विविधा अन्तकृद्भुमिरभवत्, तद्यथा-युगान्तकृद्भूमिः पर्यायान्तकृद्भूमिश्च, तत्राष्टमं 'पुरुषयुगं पट्टधरं यावद्युगान्तकृभूमिः, कैवल्यलाभाद् द्विवर्षपर्याये कोऽप्यन्तमकार्षीत्सा पर्यायान्तकृद्भूमिः। ॥१३७॥ ___x प्रत्यन्तरे "दुवालस परिआए"त्ति मूले वृत्तौ च "द्वादशवर्षपर्यायै” रिति व्याख्यानमपि दृश्यते, तल्लेखकदोषजं सम्भाव्यते, स्थानाङ्गेऽष्टमाध्ययने (आ० स० मुद्रिते ४३३ पत्रे)"द्विवर्षमात्र केवलिपर्याये नेमिनाथस्य जाते सति साधवो भवान्तमकार्पुरि"त्येव व्याख्यातत्वात् ।
For Private And Personal Use Only