________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
तेणं काले णं ते णं समए णं अरहा अरिटुनेमी तिपिण वाससयाई कुमारवासमझे वसित्ता, चउपन्नं राइंदियाई छउमत्थपरिआयं alपाउणित्ता, देसूणाई सत्त वाससयाई केवलिपरिआय पाउणित्ता, पडिपुण्णाई सत्त वाससयाई सामण्णपरिआयं पाउणित्ता, पगं वाससहस्सं
सवाउअं पालइत्ता, खीणे वेयणिजाउयनामगुत्ते, इमीसे ओसप्पिणीए दूसमसुसमाए समाए बहुविइक्कंताए जे से गिम्हाणं चउत्थे मासे अट्टमे पक्खे आसाढसुद्धे,तस्सणं आसाढसुद्धस्स अट्ठमीपक्खे णं उप्पि उर्जितसेलसिहरंसि,पंचहिं छत्तीसेहिं अणगारसरहिं सद्धि,मासिएणं भत्तेणं अपाणएणं, चित्तानक्खत्तेणं जोगमुवागएणं, पुश्वरत्तावरत्तकालसमयंसि नेसजिए कालगए (ग्रंथ ८००), जाव सबदुक्खप्पहीणे॥१८७॥
अरहओ णं अरिटुनेमिस्स कालगयस्स जाव सबदुक्खप्पहीणस्स चउरासीई वाससहस्साई विइक्ताई, पंचासीइमस्स वाससह१८७-तस्मिन् काले तस्मिन्समयेऽर्हन् अरिष्टनेमिस्त्रीणि वर्षशतानि कुमारवासमध्ये उषित्वा, चतुष्पञ्चाशत् रात्रिदिवसानि छद्मस्थपर्यायं पालयित्वा, देशोनानि सप्त वर्षशतानि केवलिपर्यायं पालयित्वा, प्रतिपूर्णानि | सप्त वर्षशतानि श्रामण्यपर्यायं पालयित्वा, एक वर्षसहस्रं सर्वायुः पालयित्वा, क्षीणेषु वेदनीयायुर्नामगोत्रेषु कर्मसु, अस्यामवसर्पिण्यां दुष्षमसुषमायां समायां चतुर्थारककाले बहुव्यतिक्रान्ते सति योऽसौ ग्रीष्मस्य
चतुर्थों मासोऽष्टमः पक्ष आषाढशुद्धस्तस्य आषाढशुद्धस्य अष्टमीदिवसे उज्जयन्तनामशैलस्य शिखरोपरि *पञ्चभिः षट्त्रिंशद्युतैरनगारशतैः सार्द्ध मासिकेन भक्तेन अपानकेन, चित्रानक्षत्रेण सह चन्द्रयोगमुपागते सति, पूर्वरात्रापररात्रकालसमये-मध्यरात्रौ 'नैषधिकः' निषण्णः सन् कालगतः, यावत्सर्वदुःखपहीणो जातः।
१८८-अर्हतोऽरिष्टनेमेः कालगतस्य यावत्सर्वदुःखप्रहीणस्य चतुरशीतिवर्षसहस्राणि व्यतिक्रान्तानि, पञ्चा-10 शीतितमस्य वर्षसहस्रस्य नव वर्षशतानि व्यतिक्रान्तानि, दशमस्य च वर्षशतस्य अयं अशीतितमः संवत्सरः
DXOXOXOXOXOXOXOXOXOK KORBA
For Private And Personal Use Only