________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा० कल्पार्थबोधिन्याः व्या०९
॥१८५॥
शुद्धविकटं-उष्णोदकं वर्णान्तरादिप्राप्त शुद्धजलं वा ४, केवलमुष्णोदकं तु "उसिणवियडे" इत्यनेनैवोक्तः[४] ।
| सूत्रं २५ माइयं कुणइ । आगाराणं छक्कं, तत्थ य सुत्तं इमं भणियं ॥ १५१॥ लेवाडेण वा” इत्यादि प्रत्याख्यानस्वरूपे ।
सामाचार्या ___ तत्रापि साधुभिरेव ग्राह्याणि, न पुनः श्राद्धैः, सर्वविरतित्वाभावात्तेषां । सर्वविरतीनामेव तद्ग्रणेऽधिकारः, अनेकेषु शास्त्रेषु तथैव प्रतिपादि-IX
नित्यभक्तितत्वात्तथाहि-"एएछ आगारा साहूणं,न पुण सड्डाणं" इति बृहत्कल्पविशेषभाष्ये,तथा "एते पानकाकारा यतीनामेव,न तु श्राद्धानां,
कादिग्राह्यन खलु श्राद्धाःसर्वविरतयः" इति व्यशीत्यधिकैकादशशते वैक्रमाब्दे निर्मितायां प्रत्याख्यानभाष्य(सम्भवतो यशोदेवीयप्रत्याख्यानस्वरूप)वृ०11
पानकानि __ अनेन नमस्कारसहितादिचतुर्विधाहारप्रत्याख्यानेऽप्येतेषामागाराणां ग्रहणमनुचितमेव । यदि चतुर्विधाहारप्रत्याख्यानेऽपि तेषामागाराणां
त्रिविधाहारे ग्रहणं शस्त्राज्ञानुगतं स्यात्तदा कथं दिवसचरिमचतुर्विधाहारेऽपि तानि न गृह्यन्ते !, न्यायस्योभयत्रापि समानत्वात् ।
साधूनामेव किञ्च-ये केचिदिवसचरिमत्रिविधाहारप्रत्याख्याने गृहस्थानां सचित्तजलपानमुपदिशन्ति ते सुविहितशास्त्रपरम्परोत्तीर्णवादिन एव, नहि
alपानकाका| सुविहितशास्त्रपरम्परया त्रिविधाहारप्रत्याख्याने सचित्तभक्षणं पानं वा कथमपि सिद्ध्यति । चेत् रात्रिके दिवसचरिमत्रिविधाहारप्रत्याख्याने
रग्राह्यत्वं सचित्तजलपानमयुक्तं न स्यात्तर्हि अभक्तार्थाचामाम्लनिर्विकृतिकैकासनकस्थानप्रभृतिके देवसिके त्रिविधाहारप्रत्याख्याने कथं तत्पानस्यायुक्तत्वं | स्यात् ?, देवसिकरात्रिकयोस्त्रिविधाहारप्रत्याख्यानयोरविशेषत्वात्, ततश्च सिद्धं-निशायां सचित्तजलपिपासुना दिवसचरिमे त्रिविधाहारं न प्रत्याख्येयं, किन्तु द्विविधाहारमेव, चेत्रिविधाहारं प्रत्याख्यायात्तर्हि न निशायां सचित्तजलं पिवेदिति राद्धान्तः ।
au१८५॥ ___"शुद्धविकटं-प्रासुकमुदकं” इत्याचाराङ्गवृत्तौ श्रु० २ अ० १ उ० ७, "शुद्धविकटं-उष्णोदकं” इति च स्थानाङ्गवृत्तौ अ० ३ उ. ३ । अनेन 'शुद्धविकटं-उष्णोदकं वर्णान्तरादिप्राप्तं शुद्धजलं वा' इति सन्देहविषौषधीनामकल्पवृत्तिगतस्य वैकल्पिकव्याख्यानस्थाना
For Private And Personal Use Only