________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
.XCXCXEXKXOXOKEKOKSXEXA
थेरस्स णं अजसंघपालियस्स गोयमसगुत्तस्स अजहत्थी थेरे अंतेवासी कासवगुत्ते (३०)। थेरस्सणं अजहत्थिस्स कासवगुत्तस्स अजधम्मे थेरे अंतेवासी सुच्चयगुत्ते + (३१) थेरस्स णं अजधम्मस्स सुब्धयगुत्तस्स अजसीहे थेरे अंतेवासी कासवगुत्ते (३२)। थेरस्सणं अज्जसीहस्स कासवगुत्तस्स अजधम्मे थेरे अंतेवासी कासवगुत्ते (३३)। थेरस्स णं अजधम्मस्स कासवगुत्तस्स अज्जसंडिल्ले थेरे अंतेवासी (३४)।
वंदामि फग्गुमित्तं, च गोयमं धणगिरि च वासिटुं। कुच्छ सिवभूई पि य, कोसिय दुजंत कण्हे अ॥१॥ ते वंदिऊण सिरसा, भई वंदामि कासवगुत्तं । नक्खं कासवगुत्तं, रक्खं पि य कासवं वंदे ॥२॥ वंदामि अजनागं, च गोयम जेहिलं च वासिटुं। विण्डे सङ्घपालितः स्थविरोऽन्तेवासी गौतमगोत्रः (२९)। स्थविरस्य आर्यसङ्घपालितस्य गौतमगोत्रस्य आर्यहस्ती स्थविरोऽन्तेवासी काश्यपगोत्रः (३०)। स्थविरस्य आर्यहस्तिनः काश्यपगोत्रस्य आर्यधर्मः स्थविरोऽन्तेवासी सुव्रतगोत्रः (३१)। स्थविरस्य आर्यधर्मस्य सुव्रतगोत्रस्य आर्यसिंहः स्थविरोऽन्तेवासी काश्यपगोत्रः (३२)। स्थविरस्य आर्यसिंहस्य काश्यपगोत्रस्य आर्यधर्मः स्थविरोऽन्तेवासी काश्यपगोत्रः (३३)। स्थविरस्य आर्यधर्मस्य | काश्यपगोत्रस्य आर्यशाण्डिल्यः स्थविरोऽन्तेवासी जातः (३४)। अथ प्रायो भणितार्थसङ्ग्रहरूपगाथाकदम्बकेनार्यफल्गुमित्रात्परतो देवर्द्धिगणिक्षमाश्रमणान्तेभ्यो निर्दिष्टानिर्दिष्टस्थविरेभ्यो वन्दनमाह| गौतमगोत्रं फल्गुमित्रं वाशिष्ठगोत्रं धनगिरि कुत्सगोत्रं शिवभूतिमपि च, कौशिकगोत्रं दुर्यन्तं तथा कृष्ण-* नामानं च स्थविरमहं वन्दे ॥१॥ तान-कृष्णपर्यन्तान् स्थविरान् 'शिरसा' मस्तकेन वन्दित्वा, भद्रं नक्षत्रं रक्षमपि च, एतान् काश्यपगोत्रान् स्थविरान् वन्दे ॥२॥ ततश्च गौतमगोत्रं आर्यनागं वाशिष्ठगोत्रं चार्यजेहिलं
+ दृश्यते बहुप्वादशेषु "सावयगुत्ते" इति पाठः, परमर्थसङ्ग तावयमेव युक्तः प्रतिभाति, यद्वा "सावये"वि शब्दस्यार्थः "श्वापद-श्रावक" इति या विधेयः।
पर्यु.क.२९
For Private And Personal Use Only