________________
Shri Mahavir Jain Aradhana Kendra
पर्युषणा • कल्पार्थ
बोधिन्याः व्या० ८
॥ १६९ ॥
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माढरगुत्तं, कालगमवि गोयमं वंदे ॥ ३ ॥ गोयमगुत्तकुमारं संपलियं तह य भद्दयं वंदे । थेरं च अजवुद्धं, गोयमगुत्तं नम॑सामि ॥ ४ ॥ तं वंदिऊण सिरसा, थिरसत्तचरित्तनाणसंपन्नं । थेरं च संघवालिय, गोयमगुत्तं पणिवयासि ॥ ५ ॥ वंदामि अज्जहत्थि, च कासवं खंतिसागरं धीरं । गिम्हाण पढममासे, कालगयं चैव सुद्धस्स ॥ ६ ॥ वंदामि अज्जधम्मं च सुष्वयं सीललद्धिसंपन्नं । जस्स निक्खमणे देवो, छत्तं वरमुत्तमं बहइ ॥ ७ ॥ हत्थि कासवगुत्तं, धम्मं सिवसाहगं पणिवयामि । सीहं कासवगुत्तं, धम्मं पि य कासवं वंदे ॥ ८ ॥ तं वंदिऊण सिरसा, थिरसत्तचरित्तनाणसंपन्नं । थेरं च अज्जजंबु, गोयमगुत्तं नम॑सामि ॥ ९ ॥ मिउमद्दवसंपन्नं, उवउत्तं नाणदंसणचरिते । माढरगोत्रं विष्णुं कालकमपि च गौतमगोत्रं वन्दे ॥ ३ ॥ ततो गौतमगोत्रं कुमारश्रमणं सम्पलितं तथा भद्रकं वन्दे । स्थविरं चार्यवृद्धं गौतमगोत्रं नमस्कुर्वे ॥ ४ ॥ 'तं' आर्यवृद्धं शिरसा वन्दित्वा स्थिरैः सत्त्वचारित्रज्ञानैः 'सम्पन्नं' युक्तं गौतमगोत्रं च सङ्घपालितं स्थविरं प्रणिपतामि ॥ ५ ॥ क्षान्त्याः सागरं 'धीरं' धैर्यगुणसमन्वितं तथा 'शुद्धस्य' शुक्लपक्षान्वितस्य ग्रीष्मस्य प्रथममासे, चैत्रशुक्के इत्यर्थः, कालगतं, आर्यहस्तिनं काश्यपगोत्रं वन्दे ॥ ६ ॥ पुनः सुव्रतगोत्रं 'शीललब्धिसम्पन्नं' आर्यधर्म वन्दामि यस्य निष्क्रमणे' दीक्षोत्सवे 'देवः' कोऽपि प्राग्भवसङ्गतिको 'वरा' प्रधाना 'मा' लक्ष्मीस्तया उत्तमं छत्रं वहति - धारयति ॥ ७ ॥ आर्यहस्तिनं काश्यपगोत्रं तथाऽऽर्यधर्मं शिवसाधकं प्रणिपतामि, ततः सिंहं काश्यपगोत्रं धर्ममपि च काश्यपं वन्दे ॥ ८ ॥ 'तं' * ॥ १६९ ॥ चार्यधर्म शिरसा वन्दित्वा स्थिरसवचारित्रज्ञानसम्पन्नं स्थविरमार्यजस्त्रं गौतमगोत्रं नमस्करोमि ॥ ९ ॥ * 'मृदु:' सुकुमालं यन्मार्दवं' मानराहित्यं, तेन सम्पन्नं, ज्ञानदर्शनचारित्रात्मके च मोक्षमार्गे उपयुक्तं स्थविरं
For Private And Personal Use Only
स्थविरावलीपद्यचतुदेशके
कालका
चार्यादि
स्थविरवन्दनम्