________________
Shri Mahavir Jain Aradhana Kendra
पर्युषणा० कल्पार्थ
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कासवगुत्तस्स अजनक्खत्ते धेरै अंतेवासी कासवगुत्ते (२१) । थेरस्स णं अजनक्खत्तस्स कासवगुत्तस्स अजरक्खे थेरे अंतेवासी कासवगुते (२२) । थेरस्स णं अजरक्खस्स कासवगुत्तस्स अजनागे थेरे अंतेवासी गोअमसगुत्ते (२३) । थेरस्स णं अजनागस्स गोअमसगुत्तस्स अजजेहिले धेरे अंतेवासी वासिट्ठसगुत्ते (२४) । धेरस्स णं अजजेहिलस्स वासिट्रुसगुत्तस्स अजविण्ड थेरे अंतेवासी बोधिन्याः माढरसगुत्ते (२५) । थेरस्स णं अजविण्डुस्स माढरसगुत्तस्स अजकालए थेरे अंतेवासी गोयमसगुत्ते (२६) । थेरस्स णं अज्जकालयस्स व्या० ८ ० गोयमसगुत्तस्स इमे दो थेरा अंतेवासी गोयमसगुत्ता-धेरे अज्ञसंपलिए, धेरे अजभद्दे (२७) । पयसि णं दुण्ह वि थेराणं गोयमसगुत्ताणं ॥ १६८ ॥
अज्जबुडे थेरे अंतेवासी गोयमसगुत्ते (२८) । थेरस्स णं अजवुडुस्स गोयमसगुत्तस्स अजसंधपालिए थेरे अंतेवासी गोयमसगुत्ते (२९) । - काश्यपगोत्रः (२१) । स्थविरस्य आर्यनक्षत्रस्य काश्यपगोत्रस्य आर्यरक्षः x स्थविरोऽन्तेवासी काश्यपगोत्रः (२२) । | स्थविरस्य आर्यरक्षस्य काश्यपगोत्रस्य आर्यनागः स्थविरोऽन्तेवासी गौतमगोत्रः (२३) । स्थविरस्य आर्यनागस्य | गौतमगोत्रस्य आर्यजे हिलः स्थविरोऽन्तेवासी वाशिष्ठगोत्रः (२४) । स्थविरस्य आर्यजेहिलस्य वाशिष्ठगोत्रस्य आर्यविष्णुः स्थविरोऽन्तेवासी माढरगोत्रः (२५) । स्थविरस्य आर्यविष्णोर्माढरगोत्रस्य आर्यकालकः स्थविरोऽन्तेवासी गौतमगोत्रः । यथाऽवसरमन्त्र कालकाचार्यकथा वक्तव्या (२६) । स्थविरस्य आर्यकालकस्य गौतमगोत्रस्येमौ द्वौ स्थविरावन्तेवासिनौ गौतमगोत्रावभूतां स्थविर आर्यसम्पलितः, स्थविर आर्यभद्रः (२७) । एतयोर्द्वयोरपि स्थविरयो| गौतमगोत्रयोरार्यवृद्धः स्थविरोऽन्तेवासी गौतमगोत्रः । विक्रमादित्यनृपप्रतिबोधाद्यनेकधा जैनशासनप्रभावक-श्रीसिद्धसेनदिवाकरसूरिगुरवो ये वृद्धवादिसुरयस्तेभ्यो भिन्ना एते आर्यवृद्धाः, अर्वाकालीनत्वात् (२८) । स्थविरस्य आर्यवृद्धस्य गौतमगोत्रस्य आर्य
* आर्थरक्ष-रक्षितयोः स्फुटेऽपि भेदे खाज्ञत्वप्रकटनाय येनात्रार्यरक्षितवृत्तो लिखितस्तत्किरणावलीकारस्य वचसि कीदृशो विश्वास इति तु स्वयमूह्यस्तत्त्वविवेचकैः ।
For Private And Personal Use Only
सूत्रं ७ स्थविराव
लीविस्तृतवाचनायां
आर्य
नक्षत्रादयः स्थविरा:
।।। १६८ ।।