________________
Shri Mahavir Jain Aradhana Kendra
www.kobafrth.org
Acharya Shri Kailassagarsuri Gyanmandir
लागुत्तस्स इमे तिण्णि थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा-थेरे अज्जवारसेणे. थेरे अजपउँमे. थेरे अजरहे। थेरेटिंतो गं
अजवाइरसेणेहिंतो इत्थ णं अज्जनाइली साहा निग्गया, थेरेहिंतो णं अजपउमेहिंतो इत्थ णं अज्जपउमा साहा निग्गया, थेरेहिंतो णं अजरहेहिं तो इत्थ णं अजजयंती साहा निग्गया (१५)। थेरस्सणं अजरहस्स वच्छसगुत्तस्स अज्जपूसगिरी थेरे अंतेवासी कोसियगुत्ते (१६)। थेरस्स णं अज्जपूसगिरिस्स कोसियगुत्तस्स अजफग्गुमित्ते थेरे अंतेवासी गोयमसगुत्ते (१७) । थेरस्स णं अज्जफग्गुमित्तस्स गोयमसगुत्तस्स अजधणगिरी थेरे अंतेवासी वासिट्ठसगुत्ते (१८) । थेरस्स णं अजधणगिरिस्स वासिट्ठसगुत्तस्स अज्जसिवभूई थेरे अंतेवासी कुच्छसगुत्ते (१९)। थेरस्स णं अजसिवभूइस्स कुच्छसगुत्तस्स अजभद्दे थेरे अंतेवासी कासवगुत्ते (२०)। थेरस्स णं अजभहस्स स्थविर आर्यवज्रसेनः,स्थविर आर्यपद्मः,स्थविर आर्यरथः स्थविरादार्यवज्रसेनादत्र आर्यनागिला शाखा निर्गताx, स्थविरादार्यपद्मादत्र आर्यपद्मा शाखा निर्गता । स्थविरादार्यरथादत्र आर्यजयन्ती शाखा निर्गता (१५)।
स्थविरस्य आर्यरथस्य वत्सगोत्रस्य आर्यपुष्यगिरिः स्थविरोऽन्तेवासी कौशिकगोत्रः (१६)। स्थविरस्य आर्यपुष्यगिरेः कौशिकगोत्रस्य आर्यफल्गुमित्रः स्थविरोऽन्तेवासी गौतमगोत्रः (१७)। स्थविरस्य आर्यफल्गुमित्रस्य गौतमगोत्रस्य आर्यधन गिरिः स्थविरोऽन्तेवासी वाशिष्ठगोत्रः (१८)। स्थविरस्य आर्यधनगिरे,शिष्ठगोत्रस्य आर्यशिवभूतिः स्थविरोऽन्तेवासी कुत्सगोत्रः (१९)। स्थविरस्य आर्यशिवभूतेः कुत्सगोत्रस्य आर्यभद्रः स्थविरोऽन्तेवासी काश्यपगोत्रः (२०)। स्थविरस्य आर्यभद्रस्य काश्यपगोत्रस्य आर्यनक्षत्रः स्थविरोऽन्तेवासी
x यद्यप्यस्यैव कल्पस्य "थेराओ अजनाइलाओ अजनाइला साहा निग्गया" इत्यनेन सङ्क्षिप्तवाचनापठितसूत्रांशेन वज्रसेनशिष्यादायनागिलादार्यनागिला शाखा निर्गतेल्युक्तं, परं गुरुशिष्ययोरमेदोपचारेण गुरोरेव प्राधान्यरुयापनायात्रेत्यमुक्तमिति सम्भाव्यते, तत्त्वं तु बहुश्रुतवेद्यम् ।
XXXXXXXXXXXX
For Private And Personal use only