SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पर्युषणा ० कल्पार्थवोधिन्याः व्या० ८ ॥ १६७ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अज्जइसिपालिया साहा निग्गया । थेरस्स णं अजसीह गिरिस्स जाइस्सरस्स कोसियगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिष्णाया हुन्था, तं जहा-थेरे धणगिरी, थेरे अजवंदरे, थेरे अजसमिए, धेरे अरिदिने । थेरेहिंतो णं अजसमिएहिं तो गोयमसगुत्तेहिंतो इत्थ णं वंभदीविया साहा निग्गया, थेरेहिंतो णं अजवइरेहिंतो गोयमसगुत्तेहिंतो एत्थ णं अज्जवहरी साहा निग्गया (१४) । थेरस्स णं अजवइरस्स गोयमस स्थविरस्य आर्यसिंहगिरेर्जातिस्मरस्य कौशिकगोत्रस्येमे चत्वारः स्थविरा अन्तेवासिनो यथापत्या अभिज्ञाता अभवन्, तद्यथा - स्थविरो धनगिरिः, स्थविर आर्यवज्रः, स्थविर आर्यसमितः, स्थविरः अर्हद्दत्तः । स्थविरादार्यसमिताङ्गौतम गोत्रादत्र ब्रह्मद्वीपिका शाखा निर्गता, तद्वृत्तस्त्वेवं ते हि सूरयो आभीरदेशाचलपुरा सन्ननयां योगचूर्ण निक्षिप्य पादप्रलेपमात्रेण जलोपरि गमनविस्मापि - तजनस्य पाखण्डिनो दर्पखण्डनं विधाय प्रवचनप्रभावनया सरिन्मध्यस्थब्रह्मद्वीपवासिनस्तापसान् प्रत्यबूबुधन् प्रव्राजयंश्च, ततो ब्रह्मद्वीपिका शाखाऽभवत् । स्थविरादार्यवज्राङ्गौतमगोत्रादत्रार्यवज्री शाखा निर्गता । श्रीवज्रखामिपर्यवसानमेव दशपूर्वज्ञानं, यदुक्तम् — " महागिरिः सुहस्ती च सूरिः श्रीगुणसुन्दरः । श्यामार्यः स्कन्दिलौचार्यो, रेवतीमित्ररिराट् ॥ १ ॥" "श्रीधर्मो भद्रगुप्तश्च, श्रीर्गुप्तो वज्रसूरिराट् । युगप्रधानप्रवरा, दशैते दशपूर्विणः ॥ २ ॥” (१४) स्थविरस्य आर्यवज्रस्य गौतमगोत्रस्येमे त्रयः स्थविरा अन्तेवासिनो यथापत्या अभिज्ञाता अभवन्, तद्यथा For Private And Personal Use Only सूत्रं ७ स्थविराव लीविस्तृतवाचनायां आर्यसिंहगिरि परिवारः ॥ १६७ ॥
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy