________________
Shri Mahavir Jain Aradhana Kendra
पर्युषणा ० कल्पार्थवोधिन्याः व्या० ८
॥ १६७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अज्जइसिपालिया साहा निग्गया ।
थेरस्स णं अजसीह गिरिस्स जाइस्सरस्स कोसियगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिष्णाया हुन्था, तं जहा-थेरे धणगिरी, थेरे अजवंदरे, थेरे अजसमिए, धेरे अरिदिने । थेरेहिंतो णं अजसमिएहिं तो गोयमसगुत्तेहिंतो इत्थ णं वंभदीविया साहा निग्गया, थेरेहिंतो णं अजवइरेहिंतो गोयमसगुत्तेहिंतो एत्थ णं अज्जवहरी साहा निग्गया (१४) । थेरस्स णं अजवइरस्स गोयमस
स्थविरस्य आर्यसिंहगिरेर्जातिस्मरस्य कौशिकगोत्रस्येमे चत्वारः स्थविरा अन्तेवासिनो यथापत्या अभिज्ञाता अभवन्, तद्यथा - स्थविरो धनगिरिः, स्थविर आर्यवज्रः, स्थविर आर्यसमितः, स्थविरः अर्हद्दत्तः । स्थविरादार्यसमिताङ्गौतम गोत्रादत्र ब्रह्मद्वीपिका शाखा निर्गता, तद्वृत्तस्त्वेवं
ते हि सूरयो आभीरदेशाचलपुरा सन्ननयां योगचूर्ण निक्षिप्य पादप्रलेपमात्रेण जलोपरि गमनविस्मापि - तजनस्य पाखण्डिनो दर्पखण्डनं विधाय प्रवचनप्रभावनया सरिन्मध्यस्थब्रह्मद्वीपवासिनस्तापसान् प्रत्यबूबुधन् प्रव्राजयंश्च, ततो ब्रह्मद्वीपिका शाखाऽभवत् ।
स्थविरादार्यवज्राङ्गौतमगोत्रादत्रार्यवज्री शाखा निर्गता । श्रीवज्रखामिपर्यवसानमेव दशपूर्वज्ञानं, यदुक्तम् — " महागिरिः सुहस्ती च सूरिः श्रीगुणसुन्दरः । श्यामार्यः स्कन्दिलौचार्यो, रेवतीमित्ररिराट् ॥ १ ॥" "श्रीधर्मो भद्रगुप्तश्च, श्रीर्गुप्तो वज्रसूरिराट् । युगप्रधानप्रवरा, दशैते दशपूर्विणः ॥ २ ॥” (१४) स्थविरस्य आर्यवज्रस्य गौतमगोत्रस्येमे त्रयः स्थविरा अन्तेवासिनो यथापत्या अभिज्ञाता अभवन्, तद्यथा
For Private And Personal Use Only
सूत्रं ७ स्थविराव
लीविस्तृतवाचनायां
आर्यसिंहगिरि
परिवारः
॥ १६७ ॥