SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir मज्झिमा साहा निग्गया, थेरेहिंतो णं विज्जाहरगोवाले हितो कासवगुत्तेहिंतो पत्थ णं विजाहरी साहा निग्गया (११) । थेरस्स णं अज्जईददिन्नस्स कासवगुत्तस्स अजदिने थेरे अंतेवासी गोयमसगुत्ते (१२)। थेरस्सणं अजदिनस्स गोयमसगुत्तस्स | इमे दो थेरा अंतेवासी अहावचा अभिण्णाया हुत्था, तं जहा-थेरे अजसंतिसेणि माढरसगुत्ते,थेरे अजसीहगिरी जाइस्सरे कोसियगुत्ते । थेरेहिंतो णं अजसंतिसेणिएहिंतो माढरसगुत्तेहिंतो एत्थ णं उच्चानागरी साहा निग्गया (१३)। थेरस्स णं अजसंतिसेणियस्स माढर-| सगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावचा अभिण्णाया हुत्था, तं जहा-(ग्रं० १०००) थेरे अजसेणिए, थेरे अन्जतावसे, थेरे अज-| | कुबेरे,थेरे अज्जइसिपालिएँ । थेरेहिंतो णं अजसेणिएहिंतो एत्थ णं अजसेणिया साहा निग्गया, थेरेहिंतो णं अज्जतावसेहिंतोएत्थ णं अज्ज| तावसी साहा निग्गया, थेरेहिंतो णं अजकुबेरेहिंतो एत्थ णं अजकुबेरा साहा निग्गया, थेरेहिंतो णं अजइसिपालिएहिंतो एत्थ णं स्थविराद्विद्याधरगोपालात्काश्यपगोत्रादत्र विद्याधरी शाखा निर्गता (११)। स्थविरस्य आर्यइन्द्रदिन्नस्य काश्यपगोत्रस्य आर्यदिन्नः स्थविरोऽन्तेवासी गौतमगोत्रः (१२)। स्थविरस्य आर्यदिन्नस्य गौतमगोत्रस्येमी द्वौ | स्थविरावन्तेवासिनी यथापत्यावभिज्ञातावभवतां,तद्यथा-स्थविर आर्यशान्तिश्रेणिको माढरगोत्रः,स्थविर आर्यसिंहगिरिजर्जातिस्मरः कौशिकगोत्रः स्थविरादार्यशान्तिश्चेणिकान्माढरगोत्रादत्र उच्चै गरी शाखा निर्गता(१३)। स्थविरस्य आर्यशान्तिश्रेणिकस्येमे चत्वारः स्थविरा अन्तेवासिनो यथापत्या अभिज्ञाता अभवन् , तद्यथास्थविर आर्यश्रेणिकः, स्थविर आर्यतापसः, स्थविर आर्यकुबेरः, स्थविर आर्यऋषिपालितः । स्थविरादार्यश्रेणिकादत्र आर्यश्रेणिका शाखा निर्गता। स्थविरादार्यतापसादत्र आर्यतापसी शाखा निर्गता, स्थविरादार्यकुबेरादत्र आर्यकुबेरा शाखा निर्गता, स्थविरादार्यऋषिपालितादत्र आर्यऋषिपालिता शाखा निर्गता। KoXOXOXOXOXOXOKeKOXOXO For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy