________________
Shri Mahavir Jain Aradhana Kendra
पर्युषणा० कल्पार्थ
बोधिन्याः
व्या० ८
॥ १६६ ॥
X.X.Xo
•XXXXXX
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
थेराणं सुट्ठिय-सुप्पडिबुद्धाणं कोडिय- कार्कद्गाणं वग्धावच्चसगुत्ताणं इमे पंच थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहाथेरे अजइंददिने थेरे पियेग्गंधे थेरे विजाहरगोवाले कासवगुत्ते णं थेरे इसिदिने धेरे अरिदत्ते । थेरेहिंतो णं पियग्गंथेहिंतो पत्थ णं
स्थविरयोः सुस्थित सुप्रतिबुद्धयोः कौटिक का कन्दकयोर्व्याघ्रापत्यगोत्रयोरिमे पञ्च स्थविरा अन्तेवासिनो यथा| पत्या अभिज्ञाता अभवन्, तद्यथा - स्थविर आर्यइन्द्रदिन्नः स्थविरः प्रियग्रन्थः स्थविरो विद्याधर गोपालः काश्यपगोत्रः स्थविर ऋषिदत्तः स्थविरोऽर्हद्दत्तः । स्थविरात् प्रियग्रन्थादत्र मध्यमा शाखा निर्गता, तद्वृत्तस्त्वेवम्कदाचित्रिशतजिनालय चतुःशतलौकिकप्रासादा-ष्टादशशत विप्रगृह षत्रिंशच्छतवणिग्गेह-नवशतारामा - दिविराजितेऽजमेर्वासन्नस्थे सुभटपालनृपसत्के हर्षपुरे श्रीप्रियग्रन्थसूरयोऽभ्येयुः, इतश्च द्विजैर्यांगे छागो हन्तुमारेभे, सूरिभिः श्राद्धकरार्पितवासक्षेपे अम्बिकाऽधिष्ठितश्छागो नभसि भूत्वाऽवदत्
" हनिष्यथ ? तु मां हुत्यै, बनीताऽऽयात मा हत। युष्मद्वन्निर्दयः स्यां चेत्तदा हन्मि क्षणेन वः ॥ १॥ यत्कृतं रक्षसां द्रङ्गे, कुपितेन हनूमता । तत्करोम्येव वः स्वस्थः, कृपा चेन्नान्तरा भवेत् ॥ २ ॥ किञ्च यावन्ति रोमकूपाणि, पशुगात्रेषु भारत ।। तावद्वर्षसहस्राणि, पच्यन्ते पशुघातकाः ॥ ३ ॥" इत्यादि जल्पिते “कस्त्वं ? प्रकाशयात्मानं, तेनोक्तं पावकोऽस्म्यहं । ममैनं वाहनं कस्मा-जिघांसथ ? पशुं वृथा ॥ ४ ॥ इहास्ति श्रीप्रियग्रन्थः, सूरीन्द्रः समुपागतः । तं पृच्छत शुचिं धर्म, समाचरत शुद्धितः ॥ ५ ॥” ततस्तैस्तथा कृतेऽनेके जीवाः प्रतिबुद्धाः प्रब्रजिताश्वातो मध्यमा शाखा निर्गता ।
For Private And Personal Use Only
सूत्रं ७ स्थविरावलीविस्तृत
वाचनायां
सुस्थितसु
प्रतिबुद्धयोः
परिवारः
॥ १६६ ॥