________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणस्स चत्तारि उ कुलाई॥१॥थेरेहिंतो णं इसिगुत्ते हितो काकंदपहिंतो वासिट्टसगुत्तेहिं तो इत्थ णं माणवगणे नामं गणे निग्गए, तस्स णं| al इमाओ चत्तारि साहाओ तिणि य कुलाई एवमाहिजंति।से किं तं साहाओ,साहाओ एवमाहिजंति,तं जहा-कासवजिया गोयमजिया
वासिट्टिया सोरट्ठिया, से तं साहाओ।से किं तं कुलाई?, कुलाई एवमाहिजंति,तं जहा-इसिगुत्ति इत्थ पढम, वीयं इसिदत्तियं मुणेयवं।
तइयं च अभिजयंतं, तिणि कुला माणवगणेस्स ॥१॥थेरेहिंतो सुट्ठिय-सुप्पडिबुद्धेहिंतो कोडिय-काकंदपहिंतो बग्घावच्चसगुत्तेहिंतो इत्थ णं X कोडियगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ चत्तारि कुलाई च एवमाहिजंति।से किं तं साहाओ?,साहाओ एवमाहि| जंति, तं जहा-उच्चनागरी विजा-हेरी य वयरी य मज्झिमिला य। कोडियगणस्स पया, हवंति चत्तारि साहाओ॥१॥से तंसाहाओ।से किं |तं कुलाई ?, कुलाई एवमाहिजंति,तं जहा-पढमित्थ बंभलिजं, विइयं नामेण वत्थलीयं तु। तइयं पुण वाणिज, चउत्थयं पण्हवाहणेयं ॥१॥ गण इति नामको गणो निर्गतस्तस्येमाश्चतस्रः शाखास्त्रीणि च कुलान्येवमाख्यायन्ते । अथ कास्ताः शाखाः ?, शाखा एवमाख्यायन्ते, तद्यथा-काश्यपार्यिका गौतमार्यिका वाशिष्ठिका सौराष्टिका । तदेताः शाखाः । अथ कानि तानि कुलानि ?, कुलान्येवमाख्यायन्ते, तद्यथा-ऋषिगुप्तीयमत्र प्रथमं द्वितीयं ऋषिदत्तिक, तृतीयं चाभिजयन्तमिति त्रीणि कुलानि मानवगणस्य ज्ञातव्यानि । स्थविराभ्यां सुस्थित-सुप्रतिबुद्धाभ्यां कौटिक-काकन्दकाभ्यां व्याघ्रापत्यगोत्राभ्यामन कौटिकगण इति नामको गणो निर्गतस्तस्येमाश्चतस्रः शाखाश्चत्वारि च कुलान्येवमाख्यायन्ते। अथ कास्ताः शाखा:?, शाखा एवमाख्यायन्ते, तद्यथा-उच्चै गरी विद्याधरी वज्री माध्यमिका चैताः कौटिकगणस्य चतस्रः शाखा भवन्ति, तदेताः शाखाः। अथ कानि तानि कुलानि?, कुलान्येवमाख्यायन्ते, तद्यथा-प्रथममत्र ब्रह्मलीयं द्वितीयं नामेन वस्त्रलीयं तृतीयं पुनर्वाणिज्यं चतुर्थकं प्रश्नवाहनकं (१०)।
For Private And Personal Use Only