________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
*
पर्युषणा. थेरेहिंतो णं भद्दजसेहिं तो भारदायसगुत्तेहिंतो इत्थ णं उडुवाडियगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ तिणि कुलाई | सूत्रं ७ कल्पार्थ- एवमाहिति । से किं तं साहाओ?, साहाओ एवमाहिजंति, तं जहा-चंपिजिया भद्दिजिया काकंदिया मेहलिज्जिया, से तं साहाओ।
स्थविरावबोधिन्याः से किं तं कुलाई ?, कुलाई एवमाहिजंति, तं जहा-भद्दजसियं तह भह-गुत्तियं तइयं च होइ जसभई । एयाइं उडुवाडिय-गणस्स तिण्णेव
लीविस्तृतXय कुलाई ॥१॥थेरेहिंतोणं कामिड्डीहिंतो कोडालसगुत्तेहिंतो इत्थ णं वेसवाडियगणे नामं गणे निग्गए,तस्स णं इमाओ चत्तारि साहाओ व्या०८ चत्तारि कुलाई एवमाहिजंति।से किं तं साहाओ?,साहाओ एवमाहिजंति, तं जहा-सावत्थिया-रजपालिया-अंतरिजिया-खेमलिज्जियाँ, से al
वाचनाया॥१६५॥
Xतं साहाओ । से किं तं कुलाई ?, कुलाई एवमाहिजंति, तं जहा-गणियं मेहिय कामि-डिअं च तह होइ इंदपूरगं च । एयाई वेसवाडिय- मुड्डवाटिपुनरायवेटकं भवति, सप्तमं कृष्णसहमिति सप्त कुलानि चारणगणस्य । स्थविरादार्यभद्रयशसो भारद्वाज
कादिगणागोत्रादत्र उडुवाटिकगण इति नामको गणो निर्गतस्तस्येमाश्चतस्रः शाखाः त्रीणि कुलान्येवमाख्यायन्ते । अथ
नां शाखाकास्ताः शाखाः?, शाखा एवमाख्यायन्ते, तद्यथा-चम्पीया भद्रीया काकन्दिका मेखलीया, तदेताः शाखाः।
कुलादय: अथ कानि तानि कुलानि ?, कुलान्येवमाख्यायन्ते, तद्यथा-भद्रयशस्कं तथा भद्रगुप्तिकं तृतीयं च यशोभद्रमित्येतानि उडुवाटिकगणस्य त्रीण्येव कुलानि भवन्ति । स्थविरात्कामद्धेः कोडालगोत्रादत्र वेशवाटिकगण इति नामको गणो निर्गतः, तस्येमाश्चतस्रः शाखाश्चत्वारि कुलान्येवमाख्यायन्ते । अथ कास्ताः शाखाः?, शाखा एवमाख्यायन्ते, तद्यथा-श्रावस्तिका राज्यपालिका अन्तरीया क्षेमलीया, तदेताः शाखाः । अथ कानि तानि
॥१६५॥ कुलानि?, कुलान्येवमाख्यायन्ते, तद्यथा-गणिकं मेधिकं कामर्द्धिकं तथा इन्द्रपूरकं चैतानि वेशवाटिकगणस्य चत्वारि कुलानि भवन्ति । स्थविरादृषिगुप्तात्, काकन्दकमिति विरुदप्रायमस्येति काकन्दकाद्वाशिष्ठगोत्रादत्र मानव
For Private And Personal Use Only