________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
छुच्च कुलाई एवमाहिति । से किं तं साहाओ ?, साहाओ एवमाहिजंति, तं जहा - उदुंबरिजिया मासपूरिया महपत्र्त्तिया पुण्णपर्त्तिया, से तं साहाओ । से किं तं कुलाई ?, कुलाई एवमाहिजंति, तं जहा- पढमं च नागभूयं बिइयं पुण सोमभूइयं होइ। अह उल्लगच्छ तइयं, चउत्थयं इत्थलिजं तु ॥ १ ॥ पंचमगं नंदिजं, छटुं पुण पारिहासयं होइ । उद्देहगणस्सेए, छच्च कुला हुंति नायष्ठा ॥ २ ॥
थेरेहिंतो णं सिरिगुत्तेहिंतो हारियसगुत्तेहिंतो इत्थ णं चारणगणे नामं गणे निग्गण, तस्स णं इमाओ चत्तारि साहाओ सत्तय कुलाई एवमाहिति । से किं तं साहाओ ?, साहाओ एवमाहिजंति, तं जहा -हारियमालागीरी संकासीया गवेधुया वजनागरी, से तं साहाओ से किं तं कुलाई ?, कुलाई एवमाहिजंति, तं जहा- पढमित्थ वत्थलिजं, वियं पुण पीरधम्मियं होइ । तइअं पुण हालिजं, चउत्थयं पूसमित्तिजं ॥ १ ॥ पंचमगं मालिजं, छटुं पुण अजवेडयं होइ। सत्तमयं कण्हसहं, सत्त कुला चारणगणस्स ॥ २ ॥ षट् च कुलान्येवमाख्यायन्ते । अथ कास्ताः शाखा: ?, शाखा एवमाख्यायन्ते, तद्यथा - उदुम्बरीया मासपूरिका मतिपत्रिका पूर्णपत्रिका, एताः शाखाः । अथ कानि तानि कुलानि ?, कुलान्येवमाख्यायन्ते, तद्यथा- प्रथमं नागभूतं द्वितीयं पुनः सोमभूतिकं भवति, अथ आर्द्रगच्छं तृतीयं चतुर्थं हस्तलीयं तु । पञ्चमकं नन्दीयं षष्ठं पुनः पारिहासकं भवति, उद्देहगणस्यैतानि षट्कुलानि ज्ञातव्यानि भवन्ति ।
स्थविरात् श्रीगुप्तात् हारितगोत्रादत्र चारणगण इति नामको गणो निर्गतस्तस्येमाश्चतस्रः शाखाः सप्त च कुलान्येवमाख्यायन्ते, अथ कास्ताः शाखाः ?, शाखा एवमाख्यायन्ते, तद्यथा - हारितमालाकारी सङ्काशिका गवेधुका वज्रनागरी, एताः शाखाः । अथ कानि तानि कुलानि ?, कुलानि एवमाख्यायन्ते, तद्यथा - प्रथममत्र वस्त्रलीयं द्वितीयं पुनः प्रीतिधार्मिकं भवति, तृतीयं पुनर्हालीयं चतुर्थकं पुष्यमित्रीयं । पञ्चमकं मालीयं षष्ठं
For Private And Personal Use Only