________________
Shri Mahavir Jain Aradhana Kendra
पर्युषणा० कल्पार्थ
बोधिन्याः व्या० ८
॥ १६४ ॥
oxoxo
8X8X8X***
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
णं उत्तरवलिस्सहे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ एवमाहिजंति, तं जहा - कोलंबिया, सुत्तिवर्त्तिया, कोडवाणी, चंदनार्गेरी । थेरस्स णं अजसुहत्थिस्स वासिट्रुसगुत्तस्स इमे दुबालस थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा-थेरे अ अज्जरोहेणे, जसभद्दे मेहगणी य कॉमिड्डी । सुट्टिये सुप्पंडिबुद्धे, रक्खिय तह रोहगुत्ते अ ॥ १ ॥ इसिगुत्ते सिरिगुंत्ते, गणी अ बंभे गणी अ तह सोमे । दस दो अ गणहरा खलु, एए सीसा सुहत्थिस्स ॥ २ ॥
थेरेहिंतो णं अजरोहणेहिंतो णं कासवगुत्तेहिंतो णं त ( प ) त्थणं उद्देहगणे नामं गणे निग्गए, तस्सिमाओ चत्तारि साहाओ निग्गयाओ, शिरो मुण्डयित्वा सङ्घान्निष्काशितः । ततः षष्ठो निह्नवस्त्रैराशिकः क्रमेण वैशेषिकदर्शनं प्रकटितवान् । अत्र त्रैराशिकमतोत्पादको रोहगुप्त आर्यमहागिरिशिष्य उक्तः, स्थानाङ्गवृत्त्यादौ तु गुप्ताचार्यशिष्यस्तत्र तत्त्वं बहुश्रुतवेद्यम् । स्थविराभ्यां उत्तर-बलिस्सहाभ्यामत्र उत्तरवलिस्सहनामको गणो निर्गतस्तस्येमाश्चतस्रः शाखा एवमाख्यायन्ते, तद्यथा - कौशाम्बिका सूक्तिप्रत्यया कौटुम्बानि चन्द्रनागरीति ।
स्थविरस्य आर्यसुहस्तिनो वाशिष्ठगोत्रस्येमे द्वादश स्थविरा अन्तेवासिनो यथापत्या अभिज्ञाता अभवन्, तद्यथा - स्थविर आर्यरोहणो यशोभद्रो मेघगणिः कामर्द्धिः सुस्थितः सुप्रतिबुद्धो रक्षितस्तथा रोहंगुप्तश्च । विभिन्नोऽयं त्रैराशिकाद्रोहगुप्तात्, तस्य आर्यमहागिरिशिष्यत्वादस्य तु सुहस्तिशिष्यत्वात् । ऋषिगुप्तः, श्रीगुप्तो गणिः, ब्रह्मगणिः, सोमः, एते द्वादश 'गणधराः' आचार्याः खल्विति निश्चयेन सुहस्तिनः शिष्याः । स्थविरादार्यरोहणात्काश्यपगोत्रादत्र उद्देहगण इति नामको गणो निर्गतस्तस्येमाश्चतस्रः शाखाः निर्गताः,
For Private And Personal Use Only
सूत्रं ७ स्थविराव
* लीविस्तृतवाचनायां
त्रैराशिको
त्पत्तिरुत्तर
बलिस्सहो
गणश्च
॥ १६४ ॥