________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
थेरेहितो णं छडुलूएहितो रोहगुत्तेहिंतो कोसियगुत्तेहिंतो त(ए)त्थणं तेरासिया निग्गया। थेरेहिंतो णं उत्तर-बलिस्सहेहितो त(ए)त्थ स्थविरात्षड्डुलूकाद्रोहगुप्तात्कौशिकगोत्रादत्र त्रैराशिकाः-जीवाजीवनोजीवाख्यराशित्रयप्ररूपिणो निर्गताः। तदुत्पत्तिस्त्वेवं-पञ्चशतचतुश्चत्वारिंशे वीराब्दे अन्तरीजिकापुर्या बलश्रीराज्ञः सभायां विद्ययोदरं स्फुटतीति लोहमयपट्टबद्धोदरेण जम्बूद्वीपे न कोऽपि मम जेताऽस्तीति करगृहीतजम्बूवृक्षशाखेन वृश्चिक-सर्प-मूषक-मृगीवराही-काकी-शकुनिकारूपसप्तविद्याकुशलेन पोदृशालपरिव्राजकेन सह विवादं कर्तृकामो रोहगुप्तः परिव्राजक|विद्योपघातिका मयूरी-नकुली-बिडाली-व्याघी-सिंही-उलूकी-श्येनीरूपाः सप्तविद्या अशेषोपद्रवहारकं रजोहरणं |च गुप्ताचार्यगुरुभ्योऽवाप्य गतो राजसभायां । तत्र च वादिना जीवाजीवसुखदुःखादिरूपे राशिद्वये स्थापिते| "देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिखरा-स्त्रैलोक्यं त्रिपदी त्रिपुष्करमथ त्रिब्रह्म वर्णास्त्रयः।" |"त्रैगुण्यं पुरुषत्रयी त्रयमथो(मङ्गलं)सन्ध्यादिकालत्रयं, सन्ध्यानां त्रितयं वचस्त्रयमथाप्यास्त्रयः संस्मृताः॥१॥" | इत्यादिवचोयुक्त्या जीवाजीवनोजीवेति राशित्रयं व्यवस्थापितवान् । ततो वादिना विद्याः प्रयुक्तास्तत्र वृश्चिकादिसप्तविद्यास्तु गुरुप्रदत्तमयूर्यादिविद्याभिरष्टमी च रासभीविद्यां रजोहरणेन प्रतिहत्य समहोत्सवं गुर्वन्तिके समागत्य विज्ञप्तःववृत्तान्तः। गुरुभिश्च वत्स!साधुकृतं, परंराशित्रयमुत्सूत्रमतो ददस्व मिथ्यादुष्कृतं सभाया| मिति प्रोक्तोऽप्यवलेपादप्रतिपद्यमानो राजसभायां षण्मासी यावद्वादमासूत्र्य कुत्रिकापणादप्यप्राप्ते नोजीवे चतुश्चत्वारिंशदधिकपृच्छाशतेन निर्लोठितः, कथमप्याग्रहममुश्चन् गुरुणा कोपात् खेलमात्रकभस्मक्षेपणपूर्वक
For Private And Personal Use Only