SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पर्युषणा० कल्पार्थबोधिन्याः व्या० ८ ॥ १६३ ॥ 0-01-01० www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भेदे । थेरे य सुमणेभद्दे, मणिभद्दे पुण्णभद्दे य॥१॥ धेरे अ थूलभद्दे, उज्जुमेई जंबुनीमधिजे य। थेरे अदीहमैदे, थेरे तह पंडुमेदे य ॥२॥ (७) । थेरस्स णं अज्जसंभूअविजयस्स माढरसगुत्तस्स इमाओ सत्त अंतेवासिणीओ अहावञ्चाओ अभिण्णायाओ हुत्था, तं जहा-जक्खी य जक्खदिण्णा, भूया तह चैव भूर्येदिण्णा य । सेणा वेणी रेणा, भइणीओ थूलभद्दस्स ॥१॥ थेरस्स णं अजथूलभद्दस्स गोयमसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिष्णाया हुत्था, तं जहा धेरे अज्जमंहागिरी एलावच्चसगुत्ते, थेरे अज्जसुर्हत्थी वासिट्रुसगुत्ते (८) । रस्सणं अजमहागिरिस्स एलावश्चसगुत्तस्स इमे अट्ठ थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा- थेरे उत्तरे, थेरे बलिस्सहे, थेरे धणंडे, थेरे सिंरि (भद्दे) हे, थेरे कोर्डिने, थेरे नागे, धेरे नागमित्ते, धेरे छडुलूप रोहगुत्ते कोसियगुत्ते णं (९) । स्थविरस्यार्यसम्भूतविजयस्य माढरगोत्रस्येमाः सप्त अन्तेवासिन्यो 'यथापत्याः' सुशिष्या 'अभिज्ञाताः' प्रसिद्धा अभूवन्, तद्यथा-यक्षा यक्षदिन्ना भूता भूत दिन्ना सेणा वेणा रेणा, सप्ताप्येताः स्थूलभद्रस्य भगिन्यः (७)। स्थविरस्य आर्यस्थूलभद्रस्य गौतमगोत्रस्येमौ द्वौ स्थविरावन्तेवासिनौ यथापत्यौ अभिज्ञातावभूतां, तद्यथास्थविर आर्यमहागिरिः एलापत्यगोत्रः, स्थविर आर्यसुहस्ती वाशिष्ठगोत्रः (८) । स्थविरस्य आर्यमहागिरेः एलापत्यगोत्रस्येमेऽष्टौ स्थविरा अन्तेवासिनो यथापत्या अभिज्ञाता अभवन्, तद्यथा - स्थविर उत्तरः स्थविरो बलिस्सहः स्थविरो धनाढ्यः, स्थविरः श्री (भद्रः ) आढ्यः, स्थविरः कौडिन्यः, स्थविरो नागः, स्थविरो नागमित्रः, स्थविरः षडुलूको रोहगुप्तः कौशिकगोत्रः । अत्र विप्रतिपत्त्यवस्थायां द्रव्यगुण-कर्म-सामान्य-विशेष-समवायाख्यानां षट्पदार्थानां प्ररूपकत्वाद् गोत्रेगोलूकत्वाच्च षडुलूकः, अत एव सूत्रे " कोसियगुत्ते" इत्युक्तं, नार्थभेदः उलूककौशिकयोरिति (९) । For Private And Personal Use Only सूत्रं ७ स्थविराव लीविस्तृत वाचनायां सम्भूतविजयस्थूलभद्रयोः | परिवारः ॥ १६३ ॥
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy