________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इमे दो थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा-थेरे अजभद्दवाहू पाईणसगुत्ते, थेरे अजसंभूअविजय माढरसगुत्ते (६) ।
थेरस्स णं अजभद्दवाहुस्स पाईणसगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावचा अभिष्णाया हुत्था, तं जहा धेरे गोदासे, थेरे अग्गिदेत्ते, थेरे जण्णदत्ते, धेरे सोमदत्ते, कासवगुत्ते णं । थेरेहिंतो गोदासेहिंतो कासवगुत्तेहिंतो इस्थ णं गोदासगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ एवमाहिजंति, तं जहा - तामलित्तिया, कोडियरिसिया, पंडुवद्धणियाँ, दासीखब्बडिया। थेरस्स णं अजसंभूअविजयस्स माढरसगुत्तस्स इमे दुवालस थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा नंदणभडुवनंदण भैद्दे तह तीसभद्दजसपृथक् पृथगन्वयाः, यथा चान्द्रकुलं नागेन्द्र कुलमित्यादि ।
तद्यथा - स्थविरस्य आर्ययशोभद्रस्य तुङ्गिकायनगोत्रस्य इमौ द्वौ स्थविरावन्तेवासिनौ न पतन्ति येन जातेन दुर्गतौ अयशः पङ्के वा पूर्वजास्तदपत्यमिति 'यथापत्यौ' पुत्रसदृशौ सुशिष्यो 'अभिज्ञात' प्रसिद्धावभूतां, तद्यथास्थविर आर्यभद्रबाहुः प्राचीनगोत्रः, स्थविर आर्यसम्भूतविजयो माढरगोत्र : (६) । स्थविरस्य आर्यभद्रबाहोः प्राचीनगोत्रस्य इमे चत्वारः स्थविरा अन्तेवासिनो यथापत्या अभिज्ञाता अभूवन्, तद्यथा - स्थविरो गोदासः स्थविरोऽग्निदत्तः स्थविरो यज्ञदत्तः स्थविरः सोमदत्तः, काश्यपगोत्रा एते । स्थविराद् गोदासात् काश्यपगोत्रादत्र गोदासगण इति नाम गणो निर्गतस्तस्येमाश्चतस्रः शाखा एवमाख्यायन्ते, तद्यथा - ताम्रलिप्सिका कोटिवर्षिका * पाण्डुवर्द्धनिका दासीखर्बटिका । स्थविरस्य आर्यसम्भूतविजयस्य माढरगोत्रस्येमे द्वादश स्थविरा अन्तेवासिनो यथापत्या अभिज्ञाता अभूवन्, तद्यथा - स्थविरो नन्दन भद्र उपनन्दन भद्रस्तथा तिष्यभद्रो यशोभद्रः सुमनो भद्रो मणिभद्रः पूर्णभद्रश्च । स्थविरः स्थूलभद्रः ऋजुमतिर्जम्बूनामधेयश्च स्थविरो दीर्घ भद्रस्तथा स्थविरः पाण्डुभद्रः ।
पर्यु. क. २८
For Private And Personal Use Only