________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युपणा. कल्पार्थबोधिन्याः व्या०४
सूत्रं ९४ प्रभोनिश्चलत्वे मातुविलाप:
अस्मिन्नवसरे तत्सिद्धार्थराजभवनं यादृशं जातं तत्सूत्रकृदेवाह-तदपि च सिद्धार्थराजवरभवन, मृदङ्गः अणवच्चो जायइ, अह जायइ तो विवजिजा ॥११॥ तत्पड्डका मया किं, त्यक्ता वा त्याजिता अधमवुझ्या ? । लघुवत्सानां मात्रा, समं वियोगः कृतः किंवा ॥१२॥ तेषां दुग्धापायो-ऽकारि मया कारितोऽथवा लोकैः। किं वा सबालकोन्दुरु-बिलानि परिपूरितानि जलैः॥ १३ ॥ किंवा साण्डशिशून्यपि, खगनीडानि प्रपातितानि भुवि । पिकशुककुर्कुटकादेलिवियोगोऽथवा विहितः ॥१४॥ किंवा बालकहत्या-ऽकारि सपत्नीसुतायुपरि दुष्टं । चिन्तितमचिन्त्यमपि वा, कृतानि किं कार्मणादीनि?॥१५॥ किंवा गर्भस्तम्भन-शातनपातनमुखं मया चक्रे ?। तन्मत्रभेषजान्यपि, किं वा मयका प्रयुक्तानि ? ॥ १६ ॥ अथवा भवान्तरे किं ?, मया कृतं शीलखण्डनं बहुशः। यदिदं दुःखं तमा-द्विना न सम्भवति जीवानाम् ॥ १७ ॥ यदुक्तं-'कुरंडरंडत्तणदुम्भगाई, वंझत्तनिंदुविसकन्नगाई। लहंति जम्मतरभग्गसीला, नाऊण कुजा दढसीलभावं ॥१८॥ एवं चिन्ताक्रान्ता, ध्यायन्ती म्लानकमलसमवदना । दृष्टा शिष्टेन सखी-जनेन तत्कारणं पृष्टा ॥ १९ ॥ प्रोवाच साश्रुलोचन-रचनानिःश्वासकलितवचनेन । किं मन्दभागधेया, वदामि ? यजीवितं मेगात् ॥ २०॥ सख्यो जगुरथ रे सखि !, शान्तममङ्गलमशेषमन्यदिह । गर्भस्य तेऽस्ति ? कुशलं, न वेति वद कोविदे ! सत्यम् ॥२१॥ सा प्रोचे गर्भस च, कुशले किमकुशलमस्ति ? मे सख्यः!। इत्याद्युक्त्वा मूर्छा-मापन्ना पतति भूपीठे ॥ २२ ॥ शीतलवातप्रभृतिभि-रुपचारैर्बहुतरैः सखीभिः सा । सम्प्रापितचैतन्यो-त्तिष्ठति विलपति
पशुपक्षिमानुषाणां, बालान् योऽपि दुर्वियोजयति पापः । सोऽनपत्यो जायते, अथ जायते तदा विपद्येत ॥१॥ + कुरण्डरण्डत्वदुर्भगरवानि, पन्ध्यत्वनिन्दु(मृतापत्यप्रसूः)विषकन्यकत्वानि । लभन्ते जन्मान्तरभनशीला, शात्वा कुर्याद दृढं शीलभावम् ॥ १॥
॥६६॥
For Private And Personal Use Only