________________
Shri Mahavir Jain Aradhana Kendra
पर्यु. क. १२
***
****
www.kobatirth.org
मणुज्जं दीणविमणं विहरद्द ॥ ९४ ॥ तए णं से समणे भगवं महावीरे माऊए अयमेयारूवं अम्भस्थिभं पत्थिभं मणोगयं संकष्पं समुप्पन्नं प्रतीतः, 'तन्त्री' वीणा, 'तलताला' हस्तताला', यद्वा 'तला' हस्ताः 'तालाः' कांस्थिकाः, नाटकीयजनाश्च, एतेषां मनोज्ञत्वमुपरतं यत्रैवंविधं, अत एव दीनं सद्विमनस्कं 'विहरति' आस्ते ।
९५ - ततः स श्रमणो भगवान् महावीरो मातुरिममेतद्रूपं 'अभ्यर्थितं' आत्मविषयं प्रार्थितं मनोगतं सङ्कल्पं च पुनरेवम् ॥ २३ ॥ | 'गरुए अणोरपारे, रयणनिहाणे अ सायरे पत्तो । छिद्दघडो न भरिज, ता किं दोसो जलनिहिस्स : ॥ २४ ॥ पत्ते वसंतमासे, रिद्धिं पावंति सयलवणराई । जं न करीरे पत्तं, ता किं दोसो वसंतस्स १ ॥ २५ ॥'
समीहितं यन लभामहे वयं प्रभो ! न दोषस्तव कर्मणो मम । दिवाऽप्युलको यदि नावलोकते, तदा स दोषः कथमंशुमा लिनः १ ॥ २६ ॥ अथ मे मरणं शरणं, किं करणं विफलजीवितव्येन । तच्छ्रुत्वेति व्यलपत, सख्यादिः सकलपरिवारः ॥२७॥ हा !! किमुपस्थितमेतत् १, निष्कारणवैरीविधिनियोगेन । हा 11 कुलदेव्यः ! क्व गताः १, यदुदासीनाः स्थिता यूयम् ॥२८॥ अथ तत्र प्रत्यूहे, विचक्षणाः कारयन्ति कुलवृद्धाः । शान्तिकपौष्टिक मन्त्रो - पयाचितादीनि कृत्यानि ॥ २९ ॥ पृच्छन्ति च दैवज्ञान्, निषेधयन्त्यपि च नाटकादीनि । अतिगाढशब्दविरचित - वचनानि निवारयन्त्यपि च ॥ ३० ॥ राजाऽपि लोककलितः, शोकाकुलितोऽजनिष्ट शिष्टमतिः । किंकर्त्तव्यविमूढाः सञ्जाता मन्त्रिणः सर्वे ॥ ३१ ॥”
+ गुरुकेऽनर्वाकूपारे, रत्ननिधाने च सागरे प्राप्तः । छिद्रघटो न म्रियते, तर्हि किं दोषो जलनिधेः ? ॥ २४ ॥ प्राप्ते वसन्तमासे, ऋद्धिं प्राप्नोति सकलवनराजिः । यन्न करीरे पत्रं, तर्हि किं दोषो वसन्तस्य १ ॥ २५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only