________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
XXXXXXXXXXX
पल्हत्थमुही अट्टज्झाणोवगया भूमिगयदिट्ठिया झियायइ । तं पि य सिद्धत्थराय-वरभवणं उवरय-मुइंग-तंती-तल-ताल नाडइज्जजणगर्भहरणादिविकल्पसम्भवा अतिस्तया यः शोका, स एव सागरस्तत्र सम्प्रविष्टा, अत एव करतलपर्यस्तमुखी आर्तध्यानोपगता भूमिगतदृष्टिका ध्यायति, तथाहि
"यदि सत्यमिदं जज्ञे, गर्भस्यास्य कथञ्चन । तदा नूनमभाग्याहं, भूमौ निष्पुण्यकावधिः॥१॥" "किं करोमि क गच्छामि, कस्याग्रे वा वदाम्यहम् । दुर्विदग्धेन देवेन, जग्धा (ग्रसिता) दग्धेव पावकैः॥२॥”x x “यद्वा चिन्तारनं, नहि नन्दति भाग्यहीनजनसदने । नापि च रत्ननिधानं, दरिद्रगृहसङ्गती भवति ॥१॥ कल्पतरुर्मरुभूमौ, न प्रादुर्भवति भूम्यभाग्यवशात् । नहि निष्पुण्यपिपासित-नृणां पीयूषसामग्री ॥२॥ हा!! धिर धिम् दैवं प्रति, किं चके तेन सततवक्रेण । यन्मे मनोरथतरु-र्मूलादुन्मूलितोऽनेन ॥३॥ आत्तं दत्त्वाऽपि च मे, लोचनयुगलं कलङ्कविकलमलं । दत्त्वा | पुनरुद्दालित-मधमेनानेन निधिरत्नम् ॥ ४॥ आरोप्य मेरुशिखरं, अपातिता पापिनाऽमुनाऽहमियं । परिवेष्याप्याकृष्टं, भोजनभाजनमलजेन ॥५॥ यद्वा मयाऽपराद्धं, भवान्तरेऽस्मिन् भवेऽपि किं ? धातः!। यस्मादेवं कुर्व-न्नुचितानुचितं न चिन्तयसि ॥६॥ किं राज्येनाप्यमुना ?, किंवा कृत्रिमसुखैर्विषयजन्यैः । किं वा दुकूलशय्या-शयनोद्भवशर्महर्येण ? ॥७॥ गजवृषभादि-X स्वमैः, सूचितमुचितं शुचिं त्रिजगदय॑म् । त्रिभुवनजनासपलं, विना जनानन्दिसुतरत्नम् ॥ ८॥ युग्मम् ॥ धिक् संसारमसारं, |धिग्दुःखव्याप्तविषयसुखलेशान् । मधुलिप्तखड्गधारा-लेहनतुलितानहो !! लुलितान् ॥९॥ यद्वा मयका किश्चित्तथाविधं दुष्कृतं कृतं कर्म । पूर्वभवे यदृषिभिः, प्रोक्तमिदं धर्मशास्त्रेषु ॥१०॥ 'पसुपक्खिमाणुसाणं, बाले जो वि हु विओयए पावो । सो
ROCKAXOXOXOXOXOXOXOXOXOKOKA
For Private And Personal Use Only