SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्सर, तया णं अम्हे एअस्स दारगस्स एयाणुरूवं गुण्णं गुणनिष्पन्नं नामधिजं करिस्सामो वद्धमाणु ति ॥ ९२ ॥ पर्युषणा ० कल्पार्थ बोधिन्याः तणं समणे भगवं महावीरे माउअणुकंपणट्ठाए निचले निष्फंदे निरेयणे अल्लीणपल्लीणगुत्ते आवि होत्था ॥ ९३ ॥ तणं तीसे तिसलाए खत्तियाणीए अयमेयारूवे जाव संकप्पे समुप्पजित्था -हडे मे से गन्भे ?, मडे मे से गब्भे ?, चुए मे से गब्से ?, गलिए मे से गन्भे ?, एस मे गमे पुविं एयइ इयाणि नो एयइ ति कट्टु ओइयमणसंकप्पा चिंतासोगसागरसंपविट्ठा करयल* दारको जातो भविष्यति तदा वयमेतस्य दारकस्य एतदनुरूपं धनादिवृद्धेरनुकूलं 'गौणं' गुणेभ्य आगतं, अतो गुणनिष्पन्नं नामधेयं करिष्यामो वर्द्धमान इति । व्या० ४ ॥ ६५ ॥ ९३- ततः श्रमणो भगवान् महावीरो 'मयि स्पन्दमाने मातुः कष्टं मा भूदिति मातुः अनुकम्पनार्थ - भक्त्यर्थं, अन्यैरपि मातुर्भक्तिरेवं कर्त्तव्येति दर्शनार्थं च निश्चलो 'निष्पन्दः' किञ्चिदपि चलनक्रियारहितः, अतो 'निरेजनो' निष्कम्पः, आ-ईषल्लीनोऽङ्गसंयमनात्, प्रकर्षेण लीनः - उपाङ्गसंयमनात्, अत एव गुप्तोऽभवत्, 'आवि'त्ति समुच्चयार्थः। अत्र कविः–“एकान्ते किमु मोहराजविजये मन्त्रं प्रकुर्वन्निव, ध्यानं किञ्चिदगोचरं विरचयत्येकः परब्रह्मणि ? | किं कल्याणरसं प्रसाधयति ? वा देवो विलुप्यात्मकं रूपं कामविनिग्रहाय जननीकुक्षावसौ वः श्रिये ॥ १॥" ९४ - ततस्तस्यास्त्रिशलायाः क्षत्रियाण्याः अयमेतद्रूपो यावत्सङ्कल्पः समुदपद्यत, कोऽसौ ? इत्याह-किं हृतः स मे गर्भः केनचिद्देवादिना ?, यद्वा किं मृतः स मे गर्भः ?, किं वा 'च्युतो' गर्भस्वभावात्परिभ्रष्टः स मे गर्भः ?, किं वा 'गलितो' द्रवतामापद्य क्षरितः स मे गर्भः ?, यत एष मे गर्भः पूर्वं 'एजते' कम्पमानोऽभूत् इदानीं 'नैजते' न कम्पते इति कृत्वा, विचारमिति शेषः । 'उपहतमनःसङ्कल्पा' कलुषी भूतान्तःकरणा 'चिन्ता'' For Private And Personal Use Only सूत्रे ९२-९३ गुणनिष्प अनामकर णमनोरथः पित्रोः, मातुरनु कम्पया निश्चलत्वं च प्रभोः ॥ ६५ ॥
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy