________________
Shri Mahavir Jain Aradhana Kendra
XXXXXX
www.kobafirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| मोत्तिय संख-सिल-प्पवाल-रत्तरयणमाइएण संतसारसाबइ जेणं पीइसक्कारसमुद्रणं अईव अईव अभिवह्नित्था । तए णं समणस्स भगवओ महावीरस्स अम्मापिऊणं अयमेयारुवे अब्भत्थिए चिंतिए पत्थिए मणोगए संकष्ये समुपज्जित्था ॥ ९१ ॥
जप्पभि चणं अहं एस दारए कुच्छिसि गम्भत्ताए वकते, तप्पभिदं च णं अम्हे हिरण्णेणं वडामो, सुवण्णेणं वडामो, धणेणं धन्नेणं रजेणं रट्टेणं बलेणं वाहणेणं कोसेणं कोट्ठागारेणं पुरेणं अंतेउरेणं जणवपूर्ण जसवारणं वडामो, विपुल-धण-कणग-रयण-मणि-मोत्तियसंख-सिल-प्पबाल-रत्तरयणमाइएणं संतसारसावइजेणं पीइसक्कारेणं अईव अईव अभिवडामो, तं जया णं अहं एस दारए जाए भवि विधानि मणयश्चन्द्रकान्तादयः, मौक्तिकानि प्रतीतानि, शङ्खाः- दक्षिणावर्त्ताः, शिला- राजपट्टादिरूपाः, प्रवालानि-विद्रुमाणि, रक्तरत्नानि - पद्मरागादयः, आदिशब्दाद्वस्त्र कम्बलादयस्तैः, तथा 'सत्' विद्यमानं, न त्विन्द्रजालवदविद्यमानं, यत् 'सारखा पतेथं' प्रधानद्रव्यं, तेन, तथा प्रीतिर्मानसिकी तुष्टिः, सत्कारो - वस्त्रादिभिर्जनकृत आदरस्तत्समुदयेन अतीवातीवाभ्यवर्धत । ततः श्रमणस्य भगवतो महावीरस्य मातापित्रोः अयमेतद्रूपोSभ्यर्थितश्चिन्तितः प्रार्थितो मनोगतः सङ्कल्पः समुदपद्यत ।
९२- यत्प्रभृति अस्माकं एष दारकः कुक्षौ गर्भतया व्युत्क्रान्तस्तत्प्रभृति वयं हिरण्येन वधमहे, सुवर्णेन वर्धामहे, धनेन धान्येन राज्येन राष्ट्रेण बलेन वाहनेन कोशेन कोष्ठागारेण पुरेण अन्तःपुरेण जनपदेन यशोवादेन वर्धामहे, विपुल धन-कनक रत्न- मणि-मौक्तिक शङ्ख-शिला- प्रवाल-रक्तरत्नादयः प्राग्व्याख्याताः, तैस्तथा 'सता' विद्यमानेन सारखापतेयेन प्रीतिसत्कारेण च अतीवातीव अभिवर्धमहे, तस्माद्यदाऽस्माकमेष
For Private And Personal Use Only
by boy poy poy poy