________________
Shri Mahavir Jain Aradhana Kendra
पर्युषणा कल्पार्थ
KO-XO-XO-XO
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संति-से लो-चट्ठाण भवणगिहेसु वा, सन्निक्खित्ताई चिट्ठति, ताई सिद्धत्थरायभवणंसि साहरंति ॥ ९० ॥
जं रयाणि च णं समणे भगवं महाबीरे नायकुलंसि साहरिए तं स्यणि चणं नायकुलं हिरण्णेणं वद्दित्था, सुवण्णेणं वद्दित्था, घणेणं बोधिन्याः धनेणं रज्जेणं रद्वेणं बलेणं वाहणेणं कोसेणं कोट्टागारेणं पुरेणं अंतेउरेणं जणवरणं जसवाएणं वड्डित्था, विपुल धण-कणग-रयण-मणिव्या० ४ ० वनेषु - एकजातीयवृक्षसमूहेषु वा, वनपण्डेषु - अनेकजातीयोत्तमवृक्षसमूहेषु वा, तथा श्मशानानि प्रतीतानि, शून्यागाराणि - शून्यगृहाणि, गिरिकन्दरा:- पर्वतगुहाः, शान्तिगृहाणि - शान्तिक्रियाकरणस्थानानि, शैलगृहाणि - पर्वतमुत्कीर्य कृतानि, उपस्थानगृहाणि - आस्थानमण्डपानि, सभा इत्यर्थः, भवनगृहाणि-कुटुम्बिवसनस्थानानि वा, ततो द्वन्द्व:, तेषु यानि महानिधानानि 'सन्निक्षिप्तानि' प्राकृपणपुरुषैः स्थापितानि तिष्ठन्ति, तानि ते तिर्यगजृम्भका देवाः सिद्धार्थराज भवने 'संहरन्ति' वर्षयन्ति ।
॥ ६४ ॥
९१ - यस्यां रजन्यां श्रमणो भगवान् महावीरो ज्ञातकुले संहृतस्तस्यां रजन्यां, ततः प्रभृतीत्यर्थः, ज्ञातकुलं, 'हिरण्येन' रूप्येनाघटितसुवर्णेन वाऽवर्द्धत, सुवर्णेन (घटितेन) अवर्द्धत, एवं धनेन गणिम धरिम-मेय-पारिच्छेद्यभेदाच्चतुर्विधेन, धान्येन - यवगोधूमशाल्यादिचतुर्विंशतिविधेन, राज्येन मन्त्रिपुरोहितादिसप्ताङ्गिकेन, 'राष्ट्रेण' देशेन, बलेन - गजतुरगादिचतुरङ्गेन सैन्येन, वाहनेन - गजाश्वप्रभृतिना, 'कोशेन' भाण्डागारेण, 'कोष्ठागारेण' धान्यगृहेण, 'पुरेण' नगरेण, अन्तः पुरेण- प्रतीतेन, 'जनपदेन' देशवासिजनेन, 'यशोवादेन' साधुवादेनावर्द्धत, 'विपुल' विस्तीर्णं यद्धनं - गवादिकं, कनकं - घटिता घटितभेदाद्विविधं, रत्नानि - कर्केतनादीन्यनेक
For Private And Personal Use Only
सूत्रे ९०-९१ महानिधा
नादिवर्षणं
तिर्यग्
जृम्मकैः
सिद्धार्थ
राजभवने
॥ ६४ ॥