SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा. २० पत्रे । अनया व्याख्यया व्यवहारभाष्यवृत्तिपाठोऽपि, न चतुर्दश्यां, किन्तु पञ्चदश्यामेव पाक्षिकं सूचयति । सूत्र १३२ कल्पार्थ- | "किश्च चतुर्दश्यां पाक्षिकप्रतिक्रमणमङ्गीकुर्वता सूत्रोकां पूर्णिमां विहाय चतुर्मासिकं अपि तत्र एव प्रतिक्रमणीयं, यतः प्रभुनिर्वाणे बोधिन्या- चतुर्मासिके अष्टौ पक्षा भवन्ति, ते च तन्मते चतुर्दश्यां एव पूर्णतां अगच्छन् , पाक्षिकस्य तत्र एव करणत्वात् । अथ पाक्षिकव्या०६ चतुर्मासिकसम्बन्धी पक्षः प्रतिपद आरभ्यते पाक्षिकसम्बन्धी तु अन्यत एव इति चेत्तर्हि कोऽयं अर्धजरतीयन्यायः ?, चचों, तथा च सति महान् सूत्रविरोधः, तत्र ईदृग् अर्थस्य अदर्शनान्न युक्तं एव, ततश्च कृष्णचतुर्दशीरूपं इति चेत्तर्हि सकलमपि xपाक्षिकदिने ॥११७॥ xपूर्वोक्तं दूषणकदम्बकं तत्पश्चाल्लग्नमनुधावति । किञ्च-एवं चतुर्दश्यां पाक्षिकप्रतिक्रमणं कुर्वतां पूर्णमास्यां चतुर्मासिकं आच-IX तत्तपःरतां चतुर्मासिकसम्बन्धितपो बाध्यते, स्थानाऽनवाप्तेः, पाक्षिकचतुर्मासिकयोर्मध्यन्दिनाभावात् । ननु किमर्थं तद्दिनं कर्तव्यता ईक्षते !, उच्यते-पाक्षिके चतुर्थस्य करणात् चतुर्मासिके षष्ठसम्भवात् , मध्यन्दिनमन्तरेण तच्च न घटते, तस्माद्युक्त्याऽपि XIपाक्षिकं पञ्चदश्यामेव युज्यते” इति सामाचारीशतके पत्र ४२। | पुनः “पक्खि पक्खिअमेव, पक्खिए पोसहो-पक्खिअपोसहो, चउद्दसिअट्ठमीसु वा" इति दशाश्रुतस्कन्धपश्चमदशाचूर्णी, अत्र “पक्खि पक्खिअमेव" इति सावधारणवाक्येन पश्चदश्येव पाक्षिके गृहीता, न चतुर्दशी, इति स्फुटमेव । यदि “पक्खिअमेव"| इति शब्देन चतुर्दशी गृहीताऽभविष्यत्तर्हि पार्थक्येन चतुर्दशिग्रहणं नाकरिष्यचूर्णिकारपूज्याः, व्यर्थत्वात् । ॥११७॥ | न च वाच्यं-उपवासादिपाक्षिककृत्यानि चतुर्दश्यामेवोक्तानि शास्त्रे, अतस्तत्रैव युक्तं पाक्षिकप्रतिक्रमणमपीति, शाने पाक्षिकोपवासादितपोविधानं चतुर्दश्यामेव विधेयमिति नामग्राहं कुत्राप्यनुक्तत्वात् । यत्रकुत्रापि पाक्षिकतपोविधानमस्ति तत्र सर्वत्र प्रायः “पक्खि" For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy