________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणाकामार्थसिद्धिदः। तस्मात्संसेव्यतामेषो, मासोऽयं पुरुषोत्तमः ॥ १९॥ सीतानिक्षिप्तबीजानि, वर्द्धन्ते कोटिशो यथा । सूत्रं ८ कल्पार्थ- तथा कोटिगुणं पुण्यं, कृतं मे पुरुषोत्तमे ॥२०॥xx विधिवत्सेवते यस्तु, पुरुषोत्तममादरात् । कुलं स्वकीयमुद्धृत्य, मामे
* पर्युषणा| वैष्यत्यसंशयम् ॥२२॥ मामुपेतोऽत्र संसारे, जन्ममृत्युभयाकुले । आधिव्याधिजराग्रस्ते, न पुनोति मानवः॥२३॥xxxसामाचायां व्या० ९ य एतस्मिन्महामूढा, जपदानादिवर्जिताः । सत्कर्मस्नानरहिता, देवतीर्थ द्विजद्विषः ॥ ३० ॥ जायन्ते दुर्भगा दुष्टाः, पर- पुरुषोत्तमभाग्योपजीविनः। न कदाचित्सुखं तेषां, स्वप्नेऽपि शशशृङ्गवत् ॥३१॥ युग्मम् ।। तिरस्कुर्वन्ति ये मूढा, मलमासं मम प्रियम् ।
मासमाहा॥१७८॥
I नाचरिष्यन्ति ये धर्म, ते सदा निरयालयाः॥३२॥ पुरुषोत्तममासाद्य, वर्षे वर्षे तृतीयके । नाचरिष्यन्ति धर्म ये. कुम्भी-%ात्म्य,तासन् * पाके पतन्ति ते ॥ ३३ ॥ इहलोके महदुःखं, पुत्रपौत्रकलत्रजम् । प्राप्नुवन्ति महामूढा, दुःखदावानलस्थिताः॥ ३४ ॥ ते विशेषतो कथं सुखमेधन्ते ?, येषामज्ञानतो गतः। श्रीमान्पुण्यतमो मासो, मदीयः पुरुषोत्तमः ॥३५॥" (पुरुषो० माहा० अध्याय ७)।
"सर्वे मासास्तथा पक्षाः, पर्वाण्यन्यानि यानि च । पुरुषोत्तममासस्य, कलां नाहन्ति षोडशीम् ॥७॥" (अध्यायः १०) याः करणी"एकमप्युपवासं यः, करोत्यस्मिंस्तपोधनः। असावनन्तपापानि, भस्मीकृत्य द्विजोत्तम! ॥ ६॥" "सुरयानं समारुह्य, वैकुण्ठं याति मानवः।" (पुरुषो० माहा० अध्याय १९)। इत्यादयोऽनेके श्लोकाः सन्त्यधिकमासमाहात्म्यवर्णकाः पुरुषोत्तममासमाहात्म्ये, न च तत्र गन्धोऽप्यधिकमासागणनाया जपस्तपःप्रभृ-al॥१७८॥ तिभिः पर्वाराधननिषेधस्य वा, प्रत्युत विशेषेण धर्मक्रियायाः करणीयत्वमेव निर्दिष्टं । किच-यद्यधिकमासागणनमेव भवतामिष्टं तदा द्विमासक्षपण-सार्द्धमासक्षपण-मासक्षपणादितपःकर्मसु कथं तस्यागणनं न क्रियते भवता ।
यत्वम्
For Private And Personal Use Only