SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasith.org Acharya Shri Kailassagarsuri Gyanmandir अथ षष्ठं व्याख्यानम् । ततश्चतुर्ज्ञानो भगवान् बन्धुवर्गमापृच्छ्य विहाराय प्रस्थितः, बन्धुवर्गोऽपि दृष्टिविषयं यावत्तत्र स्थित्वा "त्वया विना वीर ! कथं ब्रजामो?, गृहेऽधुना शून्यवनोपमाने।" "गोष्ठीसुखं केन सहाचरामो ?, भोक्ष्यामहे ? केन सहाथ बन्धो ! ॥१॥" "सर्वेषु कार्येषु च वीर! वीरे-त्यामन्त्रणादर्शनतस्तवार्य!। प्रेमप्रकर्षादभजाम हर्ष, निराश्रिताश्चाथ कमाश्रयामः?lX "अतिप्रियं बान्धव ! दर्शनं ते, सुधाञ्जनं भावि ? कदाऽस्मदक्ष्णोः ।" [॥२॥" "नीरागचित्तोऽपि कदाचिदस्मान् , स्मरिष्यसि ? प्रौढगुणाभिराम ! ॥ ३॥" . इत्यादि वदन् कष्टेन निवृत्य साश्रुनयनः खगेहं जगाम । किश्च प्रभुर्दीक्षामहोत्सवे यद्देवैर्गौशीर्षचन्दनादिभिः कुसुमैश्च पूजितोऽभूत् साधिकमासचतुष्कं यावत्तदवस्थेन तद्गन्धेनाकृष्टा भ्रमरा आगत्य गाढं त्वचं दशन्ति, युवानश्च गन्धपुटी याचन्ते, मौनवति च भगवति रुष्टास्ते दुष्टान उपसर्गान् कुर्वन्ति । स्त्रियोऽपि प्रभुं दिव्य-15 रूपं सुगन्धदेहं च विलोक्य कामपरवशा अनुकूलान् उपसर्गान् कुर्वन्ति, भगवांस्तु मेरुरिव निष्पकम्पः सर्व सहमानो विहरति । तस्मिन्नेव दिने मुहूर्तावशेषे कुमारग्रामं प्राप्तस्तत्र निशि कायोत्सर्गेण स्थितः। For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy