SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा० | "येऽपि च तापसाः कच्छ-महाकच्छविवर्जिताः। तेऽपि प्रपेदिरे दीक्षा, समेत्य खामिनोऽन्तिके ॥१॥” IXसूत्र २१६ कल्पार्थभरतस्तु शक्रविनिवर्तितमरुदेवाशोकः स्वस्थानं जगाम । तत्र चाष्टाह्निकोत्सवेन चक्ररत्नं प्रपूज्य शुभेऽहि * ऋषभस बोधिन्याः प्रयाणं कृत्वा भरतक्षेत्रस्य षट्खण्डानि साधयित्वा षष्टिवर्षसहस्रःखगृहमागतः, परं चक्रमायुधशालायां नावि तीर्थस्थापव्या०७ शत् । भरतेन तत्कारणे पृष्टे मत्रिभिरुक्तं-तवानुजा नवनवति याता इति । ततो भरतेन बाहुबलिवर्जाष्टनव-16 ना, भरतस्य ॥१५१॥ तिभ्रातृभ्यो भवद्भिर्मदाज्ञा मान्येति दूतमुखेनावाचि। ते च सम्मिलित्वा 'किमाज्ञां मन्यामहे ? उत युद्धं कुर्मः। दिग्विजयः इति प्रष्टुं प्रभुसमीपे गताः, प्रभुणाऽपि वैतालीयाध्ययनश्रावणेन सम्बोध्य दीक्षिता इति । तदनु बाहुबलिने प्रेषितो दूतः, स तु क्रोधान्धदर्पोद्धरः सन् खसैन्ययुतः सम्मुखमागत्य भरतेन द्वादशाब्दी यावद्युद्धमकरोत्, परं न कोऽपि हारितः, तदा प्रभूततरं जनसंहारं भवन्तं ज्ञात्वा शक्रेणागत्य दृष्टि-वार-बाहु-मुष्टि-दण्ड-लक्षणाः पश्च युद्धा नियुक्ताः, तेष्वपि भरतस्यैव पराजयो जातः, तदा क्रोधामातो भरतो बाहुबलिन उपरि चक्रम-* मुश्चत्, परमेकगोत्रीयत्वान्न पराभवत्तं । तदाऽमर्षवशाद्भरतं हन्तुमना मुष्टिमुत्पाट्य धावन् बाहुबली अहो !" पितृतुल्याग्रजहननं ममानुचितमेव, उत्पाटिता मुष्टिरपि कथं मोघा भवेदिति विमृश्य तां स्खशिरसि विमुच्य Xलोचं विधाय सर्व सावा परित्यज्य प्रव्रजितः । ततो भरतस्तं नमस्कृत्य वापराधं क्षमयित्वा खस्थानं गतः। ॥१५१॥ बाहुबली तु 'पर्यायज्येष्ठाल्लघुबान्धवान् कथं नमामि ?, अतो यदा केवलमुत्पत्स्यते तदैव खाम्यन्तिके यास्यामी ति विचिन्त्य वर्ष यावत्कायोत्सर्गेणैवास्थात् । वर्षान्ते च भगवत्प्रेषिताभ्यां खभगिनीभ्यां 'हे भ्रातः! For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy