________________
Shri Mahavir Jain Aradhana Kendra
www.kobafrth.org
Acharya Shri Kailassagarsuri Gyanmandir
उसमस्स णं अरहो कोसलिअस्स चउरासीई गणा चउरासीई गणहरा हुत्था ॥ २१७॥ उसभस्स णं अरहओ कोसलिअस्स उसभसेणपामुक्खाणं चउरासीइओ समणसाहस्सीओ, उक्कोसिआ समणसंपया हुत्था ॥२१८॥ उसभस्स पं० बंभि-सुंदरिपामुक्खाणं अज्जियाणं तिणि सयसाहस्सीओ, उक्कोसिया अज्जियासंपया हुत्था ॥ २१९ ॥ उसभस्सणं० सिजंसपामुक्खाणं समणोवासगाणं तिणि सयसाहस्सीओ पंचसहस्सा, उक्कोसिया समणोवासगसंपया हुत्था ॥२२०॥
उसभस्स णं अरहओ कोसलिअस्स सुभद्दापामुक्खाणं समणोवासियाणं पंचसयसाहस्सीओ चउपणं च सहस्सा, उक्कोसिया गजादुत्तर' इत्याद्युक्त्वा प्रतिबोधितः सन् यावच्चरणौ उदक्षिपत्तावत्केवलमप्रापत् । ततः प्रभुपार्श्वे गत्वा चिरं विहृत्य खामिना सहैव मोक्षं गतः। भरतोऽपि चिरं चक्रवर्तित्वमनुभवन्नन्यदाऽऽदर्शभवने मुद्रिकाशून्यामङ्गुली निरीक्ष्यानित्यत्वं भावयन् केवलमवाप्य दशसहस्रनृपैस्सह देवतादत्तं वेषं परिधाय चिरं विहृत्य शिवमगादिति। | २१७-ऋषभस्याहंतः कौशलिकस्य चतुरशीतिगणाश्चतुरशी तिरेव च गणधरा अभवन् ।
२१८-ऋषभस्याहतः कौशलिकस्य ऋषभसेनप्रमुखाणां चतुरशीतिश्रमणसहस्राण्युत्कृष्टा श्रमणसम्पदाऽभ. २१९-ऋषभस्याहतः कौ० ब्राह्मीसुन्दरीप्रमुखाणामार्यिकाणां त्रीणि शतसहस्राण्युत्कृष्टा आर्यिकासम्पदाऽभ. | २२०-ऋषभस्याहतः कौशलिकस्य श्रेयांसप्रमुखाणां श्रमणोपासकानां त्रीणि शतसहस्राणि पश्च सहस्राणि |च उत्कृष्टा श्रमणोपासकसम्पदाऽभवत् । । २२१-ऋषभस्याहतः कौशलिकस्य सुभद्राप्रमुखाणां श्रमणोपासिकानां पञ्च शतसहस्राणि चतुष्पश्चाशच सहस्राणि उत्कृष्टा श्रमणोपासिकानां सम्पदाऽभवत् ।
For Private And Personal Use Only