SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पर्युषणा० कल्पार्थबोधिन्याः व्या० ७ ॥ १२८ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तए णं से पासे भगवं अणगारे जाए, इरियासमिए भासासमिए, जाव अप्पाणं भावेमाणस्स तेसीइं राहंदियाई विइकंताई, चउरासीइमस्स राइदिअस्स अंतरा वट्टमाणस्स जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले, तस्स णं चित्तबहुलस्स चडत्थीपकले णं पुवण्हकालसमयंसि धाइयपायवस्स अहे छुट्टे णं भत्तेणं अपाणपणं विसाहाहिं नक्खत्तेणं जोगमुवागरणं झाणतरिआए वट्टमाणस्स अणते अणुत्तरे निश्वाधार निरावरणे, जाव केवलवरनाणदंसणे समुप्पन्ने, जाव जाणमाणे पासमाणे बिहरइ ॥ १६३ ॥ सादाणीयस्स अट्ठ गणा अट्ठ गणहरा हुत्था, तं जहा-सुमे य अज्जघोसे य, वसिट्टे बंभयारि य । सोमे सिरिहरे चेव, वीरभद्दे जसे विय ॥ १ ॥ १६४ ॥ १६३ - ततः स पार्श्वो भगवान् अनगारो जातः, ईर्यायां समितः भाषायां समितः, यावदात्मानं भावयतः त्र्यशीतिरात्रिदिवसा व्यतिक्रान्ताः, चतुरशीतितमस्य रात्रिदिवसस्य अन्तरा वर्त्तमानस्य योऽसौ ग्रीष्मस्य प्रथमो मासः प्रथमः पक्षचैत्रबहुलः, तस्य चैत्रबहुलस्य चतुर्थीदिवसे पूर्वाह्नकालसमये - प्रथमप्रहरे धातकीपादपस्याधः षष्ठेन भक्तेन अपानकेन विशाखानक्षत्रेण सह चन्द्रयोगमुपागते सति ध्यानान्तरिकायां-शुक्लध्यानस्वाद्यभेदद्वये वर्त्तमानस्य अनन्तेऽनुत्तरे निर्व्याघाते निरावरणे यावत्केवलवरज्ञानदर्शने समुत्पन्ने, यावत्ताभ्यां सर्वजीवानां सर्वभावान् जानन् पश्यंश्च विहरति । १६४ - पार्श्वस्य अर्हतः पुरुषादानीयस्याष्टौ गणा अष्टौ गणधराश्चाभवन्, तत्र एकवाचनिका यतिसमूहा गणास्तन्नाचकाः सूरयो गणधराः, तेऽष्टौ, “आवश्यकादी तु दश, तदिह द्वावल्पायुष्कत्वान्नोकौ इत्यनुमीयते " इति कल्पटिप्पनके । तद्यथा-शुभः आर्यघोषो वशिष्ठो ब्रह्मचारी सोमः श्रीधरो वीरभद्रो यशखी च । For Private And Personal Use Only सूत्रे १६३-६४ पार्श्वप्रभोः केवलं गणधराष्ट्रक नामानि च ॥ १२८ ॥
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy