________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पासस्स णं अरहओ पुरिसादाणीयस्स अज्जदिन्नपामुक्खाओ सोलस समणसाहस्सीओ उक्कोसिभ समणसंपया हुत्था ॥ १६५ ॥ पासस्स णं अरहओ पुरिसादाणीयस्स पुप्फचूलापामुक्खाओ अट्टत्तीसं अजियासाहस्सीओ उक्कोस्सिया अजियासंपया हुत्था ॥ १६६ ॥ पासस्स० सुधय पामुक्खाणं समणोवासगाणं एगा सयसाहस्सी चउसर्द्वि च सहस्सा उक्कोसिया समणोवासगाणं संपया हुत्था ॥ १६७ ॥ पासस्स० सुनंदापामुक्खाणं समणोवासियाणं तिण्णि सयसाहस्सीओ सत्तावीसं च सहस्सा उक्कोसिया समणोवासियाणं संपया हुत्था पासस्स० अद्भुट्ठसया चउसपुवीणं अजिणाणं जिणसंकासाणं सव्वक्खर० जाव चउद्दसपुवीणं संपया हुत्था ॥ १६९ ॥ पासस्स० चउद्दससया ओहिनाणीणं, दससया केवलनाणीणं, इक्कारससया वेउब्वियाणं, छस्सया रिउमईणं, दससमणसया सिद्धा, १६५ - पार्श्वस्य अर्हतः पुरुषादानीयस्य आर्यदत्तप्रमुखाणि षोडशश्रमणसहस्राणि, उत्कृष्टा श्रमणसम्पदाऽभ० । १६६ - पार्श्वस्यार्हतः पुरुषादानीयस्य पुष्पचूलाप्रमुखाणि अष्टत्रिंशदायिकासहस्राणि, उत्कृष्टा आर्यिकासंपदा० । १६७ - पार्श्वस्य अर्हतः पुरुषादानीयस्य सुव्रतप्रमुखाणां श्रमणोपासकानां एकं शतसहस्रं चतुःषष्टिसहस्राणि च, एतावत्युत्कृष्टा श्रमणोपासकानां सम्पदाऽभवत् ।
१६८ - पार्श्वस्य अर्हतः पुरुषादानीयस्य सुनन्दाप्रमुखाणां श्रमणोपासिकानां त्रीणि शतसहस्राणि सप्तविंशतिसहस्राणि च एतावत्युत्कृष्टा श्रमणोपासिकानां सम्पदाऽभवत् ।
१६९ - पार्श्वस्य अर्हतः पुरुषादानीयस्य अध्युष्ट ( सार्द्धत्रि) शतानि चतुर्दशपूर्विणां अजिनानामपि जिनसङ्काशानां सर्वाक्षरसन्निपातिनां यावच्चतुर्दशपूर्विणां सम्पदाऽभवत् ।
१७० - पार्श्वस्य अर्हतः पुरुषादानीयस्य चतुर्दशशतान्यवधिज्ञानिनां दशशतानि केवलज्ञानिनां, एकादश
For Private And Personal Use Only