________________
Shri Mahavir Jain Aradhana Kendra
www.kobefith.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा
से वि अणंदारए उम्मुक्कबालभावे विनायपरिणयमित्ते जुवणगमणुपत्ते सूरे वीरे विकंते विच्छिन्नविउलबलवाहणे रजवई राया भविस्सइ। सूत्रे५५-५६ कल्पार्थ
तं उराला णं तुमे देवाणुप्पिए ! जाव सुमिणा दिट्ठा, दुचं पि तच्चं पि अणुवूहह । तर णं सा तिसला खत्तियाणी सिद्धत्थस्स रण्णो खमानां बोधिन्याः अंतिए एयमढे सुच्चा निसम्म हट्टतुट्ठा जाव हियया करयलपरिग्गहिअं दसनहं सिरसावत्तं मत्थए अंजलि कडु एवं वयासी ॥५५॥
कल्याणएवमेयं सामी! तहमेये सामी ! अषितहमेयं सामी! असंदिद्धमेयं सामी! इच्छिअमे सामी पडिच्छिअमेअं सामी! इच्छिय-13 व्या०३ पडिच्छिअमेयं सामी!, सच्चे णं एसमट्टे-से जहेयं तुम्मे वयहत्ति कड ते सुमिणे सम्म पडिच्छइ । पडिच्छित्ता सिद्धत्थेणं रण्णा
फलप्रापक
त्वाद्विस्त्रि॥५१॥ ५४-सोऽपि च दारक उन्मुक्तबालभावः परिणतमात्र एव 'विज्ञातः' परिपकविज्ञानो भविष्यति, पुनयौवन
रनुबृंहणं Xकमनुप्राप्तः सन् शूरो-दानेऽभ्युपेतनिर्वाहे वा, वीरः-सङ्ग्रामे, विक्रान्तः-परमण्डलाक्रमणसमर्थस्तथा विस्तीर्ण
| सिद्धार्थन विपुले' अतिविस्तीर्णे बलवाहने यस्य, एतादृशो राज्यपती राजा भविष्यति ।
त्रिशलया ५५-तस्माद्दारास्त्वया देवानुप्रिये ! यावत्स्वमा दृष्टाः, एवं द्विरपि त्रिरपि 'अनुबृंहति' प्रशंसति । ततः सा
च कल्याणत्रिशला क्षत्रियाणी सिद्धार्थस्य राज्ञोऽन्तिके एतमर्थ श्रुत्वा निशम्य च हृष्टा तुष्टा यावद्धर्षपूर्णहृदया करतल
फलाङ्गीपरिगृहीतं दशनखं यत्रैवं शिरस्यावतं कुर्वती मस्तके अञ्जलिं कृत्वा एवमवादीत् ।
करणं ५६-एवमेतत्स्वामिन् ! तथैवैतत्स्वामिन् ! 'अवितथं असत्यतारहितमेतत्स्वामिन् ! 'असन्दिग्धं' सन्देहरहितमेतत्वामिन् !, इच्छितमेतत्वामिन् !, 'प्रतीच्छितं' युष्मन्मुखात्पतदेव गृहीतमेतत्स्वामिन् !, 'इच्छितप्रतीच्छितं' ॥५१॥ पुनःपुनर्वाञ्छितमेतत्वामिन् !, सत्य एषोऽर्थः-'यथा' येन प्रकारेणेमं अर्थ यूयं बदथ, इति 'कृत्वा' उक्त्वा तान् स्वमान् सम्यक् 'प्रतीच्छति अङ्गीकरोति।'प्रतीच्छ्य अङ्गीकृत्य सिद्धार्थेन राज्ञा अभ्यनुज्ञाता सती नानामणिरत्न
For Private And Personal Use Only