SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा से वि अणंदारए उम्मुक्कबालभावे विनायपरिणयमित्ते जुवणगमणुपत्ते सूरे वीरे विकंते विच्छिन्नविउलबलवाहणे रजवई राया भविस्सइ। सूत्रे५५-५६ कल्पार्थ तं उराला णं तुमे देवाणुप्पिए ! जाव सुमिणा दिट्ठा, दुचं पि तच्चं पि अणुवूहह । तर णं सा तिसला खत्तियाणी सिद्धत्थस्स रण्णो खमानां बोधिन्याः अंतिए एयमढे सुच्चा निसम्म हट्टतुट्ठा जाव हियया करयलपरिग्गहिअं दसनहं सिरसावत्तं मत्थए अंजलि कडु एवं वयासी ॥५५॥ कल्याणएवमेयं सामी! तहमेये सामी ! अषितहमेयं सामी! असंदिद्धमेयं सामी! इच्छिअमे सामी पडिच्छिअमेअं सामी! इच्छिय-13 व्या०३ पडिच्छिअमेयं सामी!, सच्चे णं एसमट्टे-से जहेयं तुम्मे वयहत्ति कड ते सुमिणे सम्म पडिच्छइ । पडिच्छित्ता सिद्धत्थेणं रण्णा फलप्रापक त्वाद्विस्त्रि॥५१॥ ५४-सोऽपि च दारक उन्मुक्तबालभावः परिणतमात्र एव 'विज्ञातः' परिपकविज्ञानो भविष्यति, पुनयौवन रनुबृंहणं Xकमनुप्राप्तः सन् शूरो-दानेऽभ्युपेतनिर्वाहे वा, वीरः-सङ्ग्रामे, विक्रान्तः-परमण्डलाक्रमणसमर्थस्तथा विस्तीर्ण | सिद्धार्थन विपुले' अतिविस्तीर्णे बलवाहने यस्य, एतादृशो राज्यपती राजा भविष्यति । त्रिशलया ५५-तस्माद्दारास्त्वया देवानुप्रिये ! यावत्स्वमा दृष्टाः, एवं द्विरपि त्रिरपि 'अनुबृंहति' प्रशंसति । ततः सा च कल्याणत्रिशला क्षत्रियाणी सिद्धार्थस्य राज्ञोऽन्तिके एतमर्थ श्रुत्वा निशम्य च हृष्टा तुष्टा यावद्धर्षपूर्णहृदया करतल फलाङ्गीपरिगृहीतं दशनखं यत्रैवं शिरस्यावतं कुर्वती मस्तके अञ्जलिं कृत्वा एवमवादीत् । करणं ५६-एवमेतत्स्वामिन् ! तथैवैतत्स्वामिन् ! 'अवितथं असत्यतारहितमेतत्स्वामिन् ! 'असन्दिग्धं' सन्देहरहितमेतत्वामिन् !, इच्छितमेतत्वामिन् !, 'प्रतीच्छितं' युष्मन्मुखात्पतदेव गृहीतमेतत्स्वामिन् !, 'इच्छितप्रतीच्छितं' ॥५१॥ पुनःपुनर्वाञ्छितमेतत्वामिन् !, सत्य एषोऽर्थः-'यथा' येन प्रकारेणेमं अर्थ यूयं बदथ, इति 'कृत्वा' उक्त्वा तान् स्वमान् सम्यक् 'प्रतीच्छति अङ्गीकरोति।'प्रतीच्छ्य अङ्गीकृत्य सिद्धार्थेन राज्ञा अभ्यनुज्ञाता सती नानामणिरत्न For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy