SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandi अब्भणुनाया समाणी नाणामणिरयणभत्तिचित्ताओ भद्दासणाओ अभुढेह । अम्भुट्टित्ता अतुरियमचवलमसंभताए अविलंबियाए रायहंससरिसीए गईए, जेणेव सए सयणिजे, तेणेव उवागच्छइ । उवागच्छित्ता [सयणिजं दुरूहति । दुरूहित्ता] एवं वयासी ॥५६॥ मा मे ते उत्तमा पहाणा मंगल्ला सुमिणा दिट्टा अण्णेहिं पावसुमिणेहिं पडिहम्मिस्संति त्ति कट्ट देवगुरुजणसंबद्धाहिं पसत्थाहिं मंगल्लाहिं धम्मियाहिं लट्टाहिं कहाहिं सुमिणजागरिअं जागरमाणी पडिजागरमाणी विहरर ॥ ५७॥ तए णं सिद्धत्थे खत्तिए पचूसकालसमयंसि कोडुंबियपुरिसे सहावेइ । सद्दावित्ता एवं बयासी ॥ ५८॥ खिप्पामेव भो देवाणुप्पिया! अज सविसेसं बाहिरिअं उवट्ठाणसालं गंधोदयसित्तं सुइअसंमजिओवलित्तं सुगंधवरपंचवण्णभक्तिचित्राद्भद्रासनादभ्युत्तिष्ठति। अभ्युत्थायात्वरितमचपलं यथा स्यात्तथाऽसम्भ्रान्तयाविलम्बितया राजहंससहश्या गत्या यत्रैव स्वकं शयनीयं, तत्रैवोपागच्छति । उपागत्य [शयनीयमारोहति । आरुह्य एवं अवादीत्।। ५७–'मा' इति निषेधे, ततो मम ते-प्रारदृष्टाः 'उत्तमाः' खरूपेण सुन्दराः 'प्रधानाः' सत्फलप्रदाः 'माङ्गल्याः ' मङ्गलकारिणः, न त्वमङ्गलकारिणः, स्वप्नाः दृष्टाः, अन्यैः 'पापस्ख' दुःखप्नैर्मा 'प्रतिहन्यन्तां' विफलीक्रियन्तां इति कृत्वा देवगुरुजनसम्बद्धाभिरत एव प्रशस्ताभिर्माङ्गल्याभिर्धार्मिकाभिः 'लष्टाभिः' प्रशस्याभिः कथाभिः खान| रक्षणार्थ जागरणं स्वमजागरिका, तां 'जाग्रती' विदधति 'प्रतिजाग्रती तानेव खनान्संरक्षणेनोपचरन्ती विहरति । ५८-ततः सिद्धार्थः क्षत्रियः 'प्रत्यूषकालसमय पीतवादलभवनादर्वागवसरे 'कौटुम्बिकपुरुषान्' आदेशS|कारिजनान् 'शब्दयति' आह्वयति । शब्दयित्वा चैवमवादीत् । ५९-क्षिप्रमेव भो देवानुप्रियाः सेवकाः! अद्योत्सवदिनत्वात् 'सविशेष' विशेषेण बाह्यां 'उपस्थानशाला' KOXOXOXOXOXOXOXOKOK0k For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy