________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा० कल्पार्थबोधिन्याः व्या०३
पुप्फोवयारकलिअं कालागुरु-पवर कुंदुरुक्क-तुरुक्क डझंत-धूव-मघमघंत-गंधुद्धयाभिरामं सुगंधवरगंधियं गंधवद्दिभूअं-करेह-कारवेह । करित्ता कारवित्ता य सीहासणं रयावेह । रयावित्ता ममेयमाणत्तियं खिप्पामेव पञ्चप्पिणह ॥ ५९॥ _ तए णं ते कोडंविअपुरिसा सिद्धत्थेणं रण्णा एवं वुत्ता समाणा हट्टतुट्ठ जाव हियया, करयल जाव कटु एवं सामि!त्ति आणाए विणएणं वयणं पडिसुणति । पडिसुणित्ता सिद्धत्थस्स खत्तियस्स अंतिआओ पडिनिक्खमंति । पडिनिक्खमित्ता जेणेव बाहिरिआ उवट्ठाणसाला तेणेव उवागच्छति । तेणेव उवागच्छित्ता खिप्पामेव सविसेसं बाहिरियं उवट्ठाणसालं गंधोदगसित्तं जाव सीहासणं रयासर्वावसरसभा “कचेरी" इति लोके, गन्धोदकसिक्तां, तथा 'शुचिं' पवित्रां, सम्मार्जितां कचवरापनयनेन, उपलिप्तां छगणादिना, सुगन्धानां वराणां पञ्चवर्णानां पुष्पाणां 'उपचारेण' पूजया कलितां, पुनर्दयमानानां कृष्णागुरुपवरकुन्दुरुक्कतुरुष्कादिधूपानां मघमघायमानेन गन्धेन 'उद्धृतेन' प्रसृतेनाभिरामां, सुगन्धवराणांचूर्णादीनां गन्धेन युतां, 'गन्धवर्तिभूतां सुगन्धिद्रव्यगुटिकासमानां कुरुत खयमन्यैश्च कारयत । कृत्वा कारयित्वा सिंहासनं 'रचयत' स्थापयत । रचयित्वा च ममैतामाज्ञप्तिकां क्षिप्रमेव प्रत्यर्पयत ।
६०-ततस्ते कौटुम्बिकपुरुषाः सिद्धार्थेन राज्ञा एवमुक्तास्सन्तो हृष्टास्तुष्टाः, यावद्धर्षपूर्णहृदयाः करतलपरिगृहीतं दशनखं यत्रैवं यावन्मस्तकेऽञ्जलिं कृत्वा 'हे स्वामिन् ! यथा यूयं आदिशथ तथैवास्माभिरवश्यं कर्त्तव्यं' इत्येवं विनयेन आज्ञाया वचनं 'प्रतिशृण्वन्ति' स्वीकुर्वन्ति । प्रतिश्रुत्य सिद्धार्थस्य क्षत्रियस्यान्तिकात् 'प्रतिनि
कामन्ति' बहिस्तान्निर्गच्छन्ति । प्रतिनिष्क्रम्य यत्रैव बाह्या उपस्थानशाला, तत्रैवोपागच्छन्ति । तत्रैवोपागत्य क्षिप्रमेव सविशेष बाह्यामुपस्थानशालां गन्धोदकसिक्तां कृत्वा यावत् सिंहासनं रचयन्ति । रचयित्वा
सूत्रे५९-६० उपस्थानशालाऽल
कृतिकर| णादेश: कौटुम्बिकेभ्यस्तैस्तथा| करणं च
॥५२॥
॥५२॥
For Private And Personal Use Only