SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobafirth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा०क्वापि ज्ञातं नास्ति, शास्त्रमध्ये तु दैवसिक-रात्रिक-पाक्षिक-चातुर्मासिक-सांवत्सरिकलक्षणानि पञ्च प्रतिक्रमणानि प्रतिपा- कल्पार्थ आदितानि सन्तीति" हीरप्रभे ४ प्रकाशे श्रीहीरविजयसूरिभिरपि पञ्चमीपर्युषणाकाले पाक्षिकादीनि प्रतिक्रमणानि पत्राविंशतिरष्टाविंशतिर्वा | बोधिन्याः बभूवुरिति स्पष्टं कथं नोत्तरितम् ?, इत्यपि सुविमृश्यम् । व्या०६ I आगमेनापि आवश्यकचूर्णि-पाक्षिकचूर्णि-वृत्ति-व्यवहारभाष्यचूर्णि-वृत्ति-निशीथचूर्णि-दशाश्रुतस्कन्धचूर्णिप्रभृतिषु बहुषु शास्त्रेषु | तथैव प्रतिपादितत्वात्पञ्चदश्यामेव पाक्षिक प्रतिक्रमणं प्रागासीदित्येव सिद्ध्यति, तथाहि-"जह गेहं पइदिवसं, सोहिअंतह वि पक्ख॥११६॥ |संधीसु । सोहिजइ सविसेसं, एवं इहयंपि नायवं ॥१॥” इत्यावश्यकचूर्णी (उ० पृ०६४) नियुक्तिगाथा । अत्र पक्षसन्धिरेव पाक्षिकप्रतिक्रान्तौ निर्दिष्टा, पक्षसन्धिः पञ्चदश्येव, यदुक्तं-"स पर्वसन्धिः प्रतिप-त्पञ्चदश्योर्यदन्तरं" इत्यभिधानचिन्तामणौ। पाक्षिकचूर्णिवृत्त्योः पाठावुपरि दर्शितौ, अन्यच्च "पक्षोऽर्धमासरूपो व्यतिक्रान्तो-ऽतिलचितः, अन्यश्च, पक्ष इति वर्चते, भे-भवतां कल्याणेन-शुभेन, (प्रत्युपस्थितः)युक्त इति गम्यते" इत्येतस्मिन् पाक्षिकक्षामणावृत्तिपाठेऽपि पञ्चदश्येव पाक्षिकप्रतिक्रमणे नियुक्तेति | स्फुटं ध्वन्यते, चतुर्दश्यां पक्षस्याव्यतिक्रान्तत्वादन्यपक्षस्याप्रत्युपस्थितत्वाचेति ।। ___ अथ च सर्वास्वपि पूर्णिमासु पाक्षिक-चातुर्मासिकयोर्नियतत्वं यदि स्यात्तर्हि सूत्रकृताङ्गत्रयोविंशेऽध्ययने "चाउद्दसऽट्टमुद्दिद्वपुण्णमासिणीसु पडिपुण्णं पोसहं सम्ममणुपालेमाणे xxx विहरई" इत्येतदालापकव्याख्यायां "पूर्णमासीषु च सर्वास्वपीत्यर्थः" इत्येवंविधं सर्वसाधारणमुल्लेखमकृत्वा कथं “पूर्णमासीषु च-तिसृष्वपि चतुर्मासकतिथिष्वित्यर्थः" इत्येवंविधो व्यक्तिगत उल्लेखो विहितः शीलाङ्काचारित्यपि न वाच्यं, यतोऽस्या व्याख्याया हेतुरेव चातुर्मासिकप्राधान्यख्यापनत्वं, न तु पूर्णिमापाक्षिकनिषेधख्यापनत्वं । यद्यनया सूत्रं १३२ प्रभुनिर्वाणे पाक्षिकचर्चा, आवश्यक| चूाद्या धारेण | पञ्चदश्यां पाक्षिक | सार्वदिक ॥११६॥ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy