SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रे२४-२६ प्रभोः केवलोत्पत्तिस्त |स्वरूपंच पर्युषणा० |माणस्स, अर्णते अणुत्तरे निवाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुपने ॥ १२४ ॥ कल्पार्थ- ol तए णं समणे भगवं महावीरे अरहा जाए, जिणे केवली सव्वन्नू सव्वदरिसी सदेवमणुासुरस्स लोगस्स परिआयं जाणइ पासइ, बोधिन्याः सवलोए सवजीवाणं आगई गई ठिई चवणं उववायं तकं मणो माणसि भुत्तं कडं पडिसेवियं आवीकम्मं रहोकमं, अरहा अरहस्सव्या०६ al'ध्यानान्तरिकायां' शुक्लध्यानस्य पृथक्त्ववितर्कसविचार-एकत्ववितर्काविचाररूपाद्यभेदद्वये वर्तमानस्य 'अनन्ते अनन्तवस्तुविषये 'अनुत्तरे' सर्वोत्कृष्टे 'नियाघाते भित्त्यादिभिरस्खलिते 'निरावरणे समस्तावरणरहिते कृत्ले' ॥१०४॥ |समस्ते 'प्रतिपूर्णे' सर्वावयवोपेते, ईदृशे केवलवरज्ञानदर्शने समुत्पन्ने। १२५-ततो-ज्ञानोत्पत्त्यनन्तरं श्रमणो भगवान् महावीरः 'अर्हन्' अशोकाद्यष्टमहापातिहार्यरूपपूजायोग्यो जातः, अत एव 'जिनो' रागादिशत्रुजेता केवली सर्वज्ञः सर्वदर्शी सन् सदेवमनुजासुरस्य लोकस्य पर्यायमिति जाता बेकवचनत्वात्पर्यायान्-उत्पादव्ययध्रौव्यलक्षणान् जानाति ज्ञानेन पश्यति च दर्शनेन, नैतावन्मात्रमेव, किन्तु सर्वलोके सर्वजीवानां आगतिं भवान्तरात्, गतिं भवान्तरे, स्थिति काय-भवस्थितिभेदाद्विधामपि च्यवन'। देवलोकानरतिर्यक्षु अवतरणं 'उपपातं' देवेषु नारकेषु वोत्पत्तिं, तथा तेषां-जीवानामिदं 'तत्कं तदीयं यद्वा 'तक' विकल्पं 'मनः' चित्तं 'मानसिकं' मनोगतं चिन्तारूपं पुद्गलसमूह, भुक्तं आहारादि, कृतं चौर्यादि, प्रतिसेवितं मैथुनादि 'आविष्कर्म' प्रकटं कृतं 'रहाकर्म' प्रच्छन्नं कृतं, एतत्सर्व जानाति पश्यति चेति योज्यं । पुनः किंवि० प्रभुः ?, न विद्यते किमपि 'रहः' प्रच्छन्नं यस्य, त्रिभुवनस्य करामलकवदृष्टत्वात् अरहाः, 'रहस्यं| For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy