________________
Shri Mahavir Jain Aradhana Kendra
पर्युषणा • कल्पार्थबोधिन्याः
व्या० ५
॥ ७५ ॥
*0XXX X
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गंधवासं च चुण्णवासं च वण्णवासं च वसुहारवासं च वासिंसु ॥ १०० ॥
तए णं से सिद्धत्थे खत्तिए भवणवइ वाणमंतर- जोइस-वेमाणिएहिं देवेहिं तित्थयर जम्मणाभि सेयमहिमाए कयाए समाणीए पच्चूसकालसमयंसि नगरगुत्तिए सहावेइ । सद्दावित्ता एवं वयासी ॥ १०१ ॥
खिप्पामेव भो देवाणुपिया ! कुंडपुरे नगरे चारगसोहणं करेह । करिता माणुम्माणवद्धणं करेह । करिता कुंडपुरं नगरं वासयोगादीनां 'वर्णानां' हिङ्गुलादीनां, 'वसुधारायाः निरन्तरद्रव्यधाराया वर्ष अवर्षयन् ।
“अस्मिन्नवसरे राज्ञे, दासी नाम्नी प्रियंवदा । तं पुत्रजननोदन्तं गत्वा शीघ्रं न्यवेदयत् ॥ १ ॥” “सिद्धार्थोऽपि तदाकर्ण्य, प्रमोदभरमेदुरः । हर्षगद्गदगी रोमोद्-गमदन्तुरभूघनः ॥ २ ॥” “विना किरीटं तस्यै स्वां, सर्वाङ्गालकृतिं ददौ । तां धौतमस्तकां चक्रे, दासत्वापगमाय सः ॥ ३ ॥" १०१ - ततः स सिद्धार्थः क्षत्रियः भवनपतिवानव्यन्तरज्योतिष्कवैमानि कैर्देवैस्तीर्थकृज्जन्माभिषेक महिनि कृते सति 'प्रत्यूषकालसमये' प्रातःकाले 'नगरगुप्तिकान् पुरारक्षकान् शब्दयति । शब्दयित्वा एवमवादीत् । १०२ - क्षिप्रमेव भो देवानुप्रियाः ! 'कुण्डपुरे' क्षत्रियकुण्डग्रामे नगरे 'चारकशोधनं' बन्दिमोचनं कुरुत, यतः - “युवराजाभिषेके च, परराष्ट्रापमर्दने । पुत्रजन्मनि वा मोक्षो, बद्धानां प्रविधीयते ॥ १॥” इति राजनीतिः । तथा कृत्वा मानं - रसधान्यादिविषयमुन्मानं - तुलाविषयं एतयोः 'वर्द्धनं' प्रमाणवृद्धिं कुरुत । कृत्वा कुण्डपुरं नगरं साभ्यन्तरबाह्यं वक्ष्यमाणविशेषणविशिष्टं कुरुत, स्वयमन्यैश्च कारयत । किंविशिष्टं ?, आसिक्तं गन्धो
For Private And Personal Use Only
सूत्राणि १००-१०२
हिरण्यादि
वर्षणं
नगरगुप्ति
कानामा
हानं, चारकशोध
नादिकं च
1104 11