SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पर्युषणा • कल्पार्थबोधिन्याः व्या० ५ ॥ ७५ ॥ *0XXX X www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गंधवासं च चुण्णवासं च वण्णवासं च वसुहारवासं च वासिंसु ॥ १०० ॥ तए णं से सिद्धत्थे खत्तिए भवणवइ वाणमंतर- जोइस-वेमाणिएहिं देवेहिं तित्थयर जम्मणाभि सेयमहिमाए कयाए समाणीए पच्चूसकालसमयंसि नगरगुत्तिए सहावेइ । सद्दावित्ता एवं वयासी ॥ १०१ ॥ खिप्पामेव भो देवाणुपिया ! कुंडपुरे नगरे चारगसोहणं करेह । करिता माणुम्माणवद्धणं करेह । करिता कुंडपुरं नगरं वासयोगादीनां 'वर्णानां' हिङ्गुलादीनां, 'वसुधारायाः निरन्तरद्रव्यधाराया वर्ष अवर्षयन् । “अस्मिन्नवसरे राज्ञे, दासी नाम्नी प्रियंवदा । तं पुत्रजननोदन्तं गत्वा शीघ्रं न्यवेदयत् ॥ १ ॥” “सिद्धार्थोऽपि तदाकर्ण्य, प्रमोदभरमेदुरः । हर्षगद्गदगी रोमोद्-गमदन्तुरभूघनः ॥ २ ॥” “विना किरीटं तस्यै स्वां, सर्वाङ्गालकृतिं ददौ । तां धौतमस्तकां चक्रे, दासत्वापगमाय सः ॥ ३ ॥" १०१ - ततः स सिद्धार्थः क्षत्रियः भवनपतिवानव्यन्तरज्योतिष्कवैमानि कैर्देवैस्तीर्थकृज्जन्माभिषेक महिनि कृते सति 'प्रत्यूषकालसमये' प्रातःकाले 'नगरगुप्तिकान् पुरारक्षकान् शब्दयति । शब्दयित्वा एवमवादीत् । १०२ - क्षिप्रमेव भो देवानुप्रियाः ! 'कुण्डपुरे' क्षत्रियकुण्डग्रामे नगरे 'चारकशोधनं' बन्दिमोचनं कुरुत, यतः - “युवराजाभिषेके च, परराष्ट्रापमर्दने । पुत्रजन्मनि वा मोक्षो, बद्धानां प्रविधीयते ॥ १॥” इति राजनीतिः । तथा कृत्वा मानं - रसधान्यादिविषयमुन्मानं - तुलाविषयं एतयोः 'वर्द्धनं' प्रमाणवृद्धिं कुरुत । कृत्वा कुण्डपुरं नगरं साभ्यन्तरबाह्यं वक्ष्यमाणविशेषणविशिष्टं कुरुत, स्वयमन्यैश्च कारयत । किंविशिष्टं ?, आसिक्तं गन्धो For Private And Personal Use Only सूत्राणि १००-१०२ हिरण्यादि वर्षणं नगरगुप्ति कानामा हानं, चारकशोध नादिकं च 1104 11
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy