________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
(OXOXOXOXOXOXOXOKOKOKOKOK
जं रयणिं च णं समणे भगवं महावीरे जाए तं रयणि च णं बहवे वेसमणकुंडधारीतिरियजंभगा देवा सिद्धत्थरायभवणंसि हिरण्णभावासं च सुवण्णवासं च वयरवासं च वत्थवासं च आमरणवासं च पत्तवासं च पुष्फवासं च फलवासं च बीअवासं च मल्लवासं च
यत्र त्वं भरतक्षेत्रे, धर्मकल्पद्रुमोऽभवः । कल्पकल्पद्रुमेशानां, प्रभो ! सेव्यं बभूव तत् ॥ ६७ ॥ यत्र त्वं *कालचक्रारे, जातश्वरमतीर्थकृत् । एषोऽरेषु चतुर्थोऽपि, प्रथमः कथमस्तु मा? ॥ ६८॥ इति स्तुत्वा प्रमोदाश्रुबास्तोमो रोमोद्गमं दधत् । ईशानेशाङ्कतः शक्रो, जग्राह त्रिजगत्पतिम् ॥ ६९॥ ततश्च जिनमानीय, विमुच्या|म्बान्तिके खलु । साहार प्रतीबिम्बा-वस्खापिन्यौ खशक्तितः॥७॥ कुण्डले क्षौमयुग्मं चो-च्छीर्षे मुक्त्वा हरिय॑धात् । श्रीदामरत्नदामाख्य-मुल्लोचे वर्णकन्दुकम् ॥७१॥ द्वात्रिंशद्रत्नरैरूप्य-कोटिवृष्टिं विरच्य सः। बाढमाघोषयामास, सुरैरित्याभियोगिकैः॥७२॥ खामिनः खामिमातुश्च, करिष्यत्यशुभं मनः । सप्तधाऽयंमञ्जरीव, शिरस्तस्य स्फुटिष्यति ॥ ७३ ॥ स्वाम्यङ्गुष्ठेऽमृतं न्यस्ये-त्यहजन्मोत्सवं सुराः । नन्दीश्वरेष्टाहिकां च, |कृत्वा जग्मुर्यथाऽऽगतम् ॥ ७४॥” इति देवकृतः श्रीमहावीरजन्मोत्सवः ।
१००-यस्यां रजन्यां श्रमणो भगवान् महावीरो जातस्तस्यां रजन्यां बहवो 'वैश्रमणकुण्डधारिणः' धनदाज्ञाधारकास्तिर्यगजृम्भका देवाः सिद्धार्थराजभवने 'हिरण्यस्य रूप्यस्य 'वर्ष' वर्षणं तथैव सुवर्णस्य प्रतीतस्य वर्ष 'वज्राणां' हीरकाणां, वस्त्राणां चीनांशुकादीनां, आभरणानां मुकुटादीनां, पत्राणां नागवल्यादेः, पुष्पाणां कुन्दचम्पकादेः, फलानां नालिकेरादेः, बीजानां शाल्यादेः, माल्यानां तथा 'गन्धानां कोष्टपुटादीनां 'चूर्णानां'
For Private And Personal Use Only