________________
Shri Mahavir Jain Aradhana Kendra
www.kobefith.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा० कल्पार्थबोधिन्याः व्या०३
॥४६॥
तओ पुणो जच्चकंचणुज्जलंतरूवं, निम्मलजलपुण्णमुत्तम, दिप्पमाणसोह, कमलकलावपरिरायमाणं, पडिपुण्णसवमंगलमेयसमागम,
यसमागम, सूत्र४२-४३ पवररयणपरिरायंतकमलट्ठियं, नयनभूसणकरं, पभाऽसमाणं, सवओ चेव दीवयंतं, सोमलच्छीनिमेलणं, सवपायपरिवजिभ,सुमं,भासुरं,X श्रेयोमाज | सिरिवरं, सवोउयसुरभिकुसुमआसत्तमल्लदाम, पिच्छा सा रययपुण्णकलसं ९ ॥४२॥
| ल्यसूचके तओ पुणरवि रविकिरणतरुणबोहियसहस्सपत्तसुरभितरपिंजरजलं,जलचर-पहकर-परिहत्थग-मच्छ-परिभुजमाणजलसंचयं, महंतं,
|त्रिशलाया ४२-ततः पुनर्जात्यकाञ्चनवत् उत्-प्राबल्येन ज्वलद्रूपं, निर्मलजलेन पूर्ण, अत एवोत्तम, पुनर्दीप्यमाना खमचतुशोभा यस्य, तं । कमलानां 'कलापेन' समूहेन 'परिराजमान' शोभमानं। पुनःप्रतिपूर्णा, न तु न्यूना, एवंविधा ये *
दशके सर्वे मङ्गलभेदास्तेषां समागमः-सङ्केतस्थानमिव, यथा सङ्केतकारिणो जनाः सङ्केतस्थाने प्राप्नुवन्ति, तथा तस्मिन् कलशे सर्वे
कुम्भ-सरो| मङ्गलभेदा इति भावः । पुनः प्रवररत्नैः परिराजमानं यत्कमलं, तत्र स्थितं, रत्नमयविकसितकमलोपरि स कलशो मुक्तोऽस्तीति
वर्णनम् भावः । नयनानां भूषणकरं आनन्दकर, पुनः 'प्रभाऽसमानं' कान्त्याऽसदृशं, 'सर्वतः सर्वदिशं निश्चयेन * दीपयन्तं, 'सौम्यलक्ष्म्याः ' प्रशस्तसम्पदो “निमेलणं" गृहं । देश्योऽयं शब्दः । सर्वैः 'पापैः' अमङ्गलैः परिवर्जितं, शुभं, 'भासुरं' दीप्यमानं श्रिया' शोभया 'वरं' प्रधानं, पुनर्यस्य कण्ठे सर्व कानां सुरभिकुसुमानां माल्यदाम (पुष्पमाला) 'आसक्तं' स्थापितमस्ति, एतादृशं रजतमयं जलपूर्णकलशं सा त्रिशला प्रेक्षते ९।
सा॥४६॥ I ४३-ततः पुनरपि, प्राकृतशैल्या विशेषणस्य परनिपातात् 'तरुणो' नूतनो यो रविस्तस्य किरणैर्बोधितानि यानि 'सहस्रपत्राणि' महापद्मानि, तैः 'सुरभितरं' अतिसुगन्धितं 'पिञ्जरं' रक्तपीतं च जलं यस्य, तं । जलचराणां
For Private And Personal Use Only