________________
Shri Mahavir Jain Aradhana Kendra
www.kobalth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा० कल्पार्थबोधिन्याः व्या०५
सूत्रं ११५ वीरस्य दीक्षामहोत्सवः
॥८५॥
किञ्च-निरन्तरं वाद्यमानभम्मा-भेरी-मृदङ्ग-दुन्दुभि-शङ्खाद्यनेकविधवादित्रनादेन सहसा"व्यवसायान्व्यापारांश्च, मुक्त्वा द्रष्टुं ययुनराः। स्त्रियो निजं निजं कर्म, त्यक्त्वाऽगुः कौतुकोत्सुकाः॥१॥" "श्रुत्वा वाद्यौघनिर्घोषं, स्त्रियोऽभूवन सुविह्वलाः । चक्रुर्नानाविधाश्चेष्टाः, सर्वेषां विस्मयप्रदाः॥२॥” यथा
"खगल्लयोः काचन कजलाकं, कस्तूरिकाभिनयनाञ्जनं च। गले चलन्नूपुरमंहिपीठे, ग्रैवेयकं चारु चकार बाला ॥३॥ कटीतटे काऽपि बबन्ध हारं, काचित्कणत्किङ्किणिकां च कण्ठे । गोशीर्षपङ्केन ररञ्ज पादा-वलक्तपङ्केन वपुर्लिलेप ॥४॥ अर्धस्लाता काचन बाला, विगलत्सलिला विश्लथवाला । तत्र प्रथममुपेता त्रासं, व्यधित न केषां ज्ञाता हासम् ॥५॥ काऽपि परिच्युतविश्लथवसना, मूढा करधृतकेवलरसना । चित्रं तत्र गता न ललने, सर्वजने जिनवीक्षणसज्जे ॥ ६॥ सन्त्यज्य काचित्तरुणी रुदन्तं, स्वपोतमोतुं च करे विधृत्य । निवेश्य कव्यां त्वरया व्रजन्ती, हासावकाशं न चकार केषाम् ॥७॥ अहो !! महो रूपमहो!! महौजः, सौभाग्यमेतत्कटरे? शरीरे। गृह्णामि दुःखानि करस्य धातु-र्यच्छिल्पमीदृग् वदति स्म काचित् ॥८॥ काचिन्महेला विकसत्कपोला, श्रीवीरवक्रेक्षणगाढलोला । विस्रस्य दूरे पतितानि तानि, नाज्ञासिषुः काञ्चनभूषणानि ॥९॥ हस्ताम्बुजाभ्यां शुचिमौक्तिकौटु-रवाकिरन् काश्चन चञ्चलाक्ष्यः।काश्चिजगुर्मञ्जुलमङ्गलानि, प्रमोदपूर्णा नऋतुश्च काश्चित् ॥१०॥"
इत्थं नरनारीनिरीक्ष्यमाणविभवप्रकर्षस्य प्रभोः पुरतस्तावत्खस्तिक-श्रीवत्स-नन्द्यावर्त्त-वर्द्धमानक-भद्रासनकलश-मीनयुग्म-दर्पणेत्यष्टौ मङ्गलानि रत्नमयानि प्रस्थितानि, ततोऽनुक्रमेण पूर्णकलश-भृङ्गार-चामराणि, ततो
For Private And Personal Use Only