________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बोधिन्याः
पर्युषणा पणूणं सचदरिसीणं सिवमयलमरुअमणतमक्खयमवाबाहमपुणरावित्तिसिद्धिगइनामधेयं ठाणं संपत्ताणं, नमो जिणाणं जियभयाण ९॥नमुत्थु | सूत्रे१६-१७ कल्पार्थ- णं समणस्स भगवओ महावीरस्स आइगरस्स चरमतित्थयरस्स पुवतित्थयरनिहिट्ठस्स जाव संपाविउकामस्स। वंदामि णं भगवंतं तत्थ | शक्रस्तवः
गयं इह गए, पासउ मे भगवं तत्थ गए इह गयं ति कटु समणं भगवं महाबीरं वंदर नमसइ । बंदित्ता नमंसित्ता सीहासणवरंसि पुरत्थाभिमुद्दे सन्निसन्ने । तएणं तस्स सक्कस्स देविंदस्स देवरन्नो अयमेयारूवे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था ॥१६॥
अहंदाधुत्पव्या०२
|चिविचार: बोधवद्भ्यः । 'शिव' निरुपद्रवं 'अचलं' स्वभावप्रयोगकृतचलनरहितं 'अरुज' रोगरहितं 'अनन्तं' अनन्तार्थ॥२७॥ परिज्ञानविषयं 'अक्षयं क्षयरहितं 'अव्याबाधं' व्याबाधारहितं 'अपुनरावृत्तिः' पुनर्भवागमनशून्यं, एवंविधं
यत्सिद्धिगतिनामधेयं स्थानं, तत्सम्प्राप्तेभ्यः । नमो जिनेभ्यो जितभयेभ्यः । एवं सामान्येन सार्हतः स्तुत्वा xपुनरधिकृतं वीरं स्तौति-नमोऽस्तु मम श्रमणाय भगवते महावीराय आदिकराय चरमतीर्थकराय पूर्वतीर्थ-12
करनिर्दिष्टाय यावत् सिद्धिगतिनामक स्थानं सम्प्राप्तुकामाय, यद्यपि भगवतो "मोक्षे भवे च सर्वत्र, निस्पृहो
मुनिसत्तमः" इत्युक्तेः सिद्धौ नास्ति कामस्तथापि तदनुरूपचेष्टनात्सम्प्राप्सुकाम इव, नाद्यापि सम्प्राप्त इत्यर्थः। * वन्दामि भगवन्तं 'तत्र' देवानन्दाकुक्षौ 'गतं' स्थितं 'अत्र' देवलोके गतोऽहं, अतः पश्यतु मां भगवान् तत्र *
गत इह गतं, इति कृत्वा श्रमणं भगवन्तं महावीरं वन्दते पूर्वोक्तस्तुत्या, नमस्यति शिरोनमनेन । वन्दित्वा नमस्थित्वा सिंहासनवरे 'पौरस्त्याभिमुखः' पूर्वदिकसम्मुखः 'सन्निषण्णः' उपविष्टः। ततस्तस्य शक्रस्य देवेन्द्रस्य २७॥ देवराज्ञः अयमेतद्रूपः 'आध्यात्मिकः' आत्मविषयः 'चिन्तित'श्चिन्तात्मको, न ध्यानात्मकः, 'प्रार्थितोऽभिलाषात्मकः, मनोगतो, नाद्यापि वाचा प्रकाशितः, ईदृशः 'सङ्कल्पो' विचारः 'समुदपद्यत' उत्पन्नः।
XXXXXXXX
For Private And Personal Use Only