SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सम्बदुक्खप्पहीणे, साणं रयणी बहुहिं देवेहि य देवीहि य ओवयमाणेहिं उप्पयमाणेहि य उज्जोविया आवि हुत्था ॥ १२९ ॥ जं रयणि च णं समणे भगवं महावीरे कालगए जाव सचदुक्खप्पहीणे, सा णं रयणी *बहुहिं देवेहि य देवीहि य ओवयमाणेहिं उप्पयमाणेहि य उप्पिंजलगमाणभूआ कहकहगभूआ आवि हुत्था ॥ १३०॥ जं रयणि च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे, तं रयणि च णं जिट्ठस्स गोअमस्स इंदभूइस्स अणगारस्स|अंतेवासिस्स नायए पिजबंधणे वुच्छिन्ने अणंते अणुत्तरे जाव केबलवरनाणदंसणे समुप्पन्ने ॥ १३१॥ १२९-यस्यां रजन्यां श्रमणो महावीरः कालगतो यावत्सर्वदुःखमहीणोऽभूत्, सा रजनी बहुभिर्देवैर्देवीभिश्च 'अवपतभिः' वर्गादुत्तरद्भिः 'उत्पतभि ऊर्ध्वमुच्छल द्भिश्च कृत्वा उड्योतवत्यभवत् । १३०-यस्यांरजन्यांश्रमणो भगवान्महावीरः कालगतो यावत्सर्वदुःखमहीणोऽभूत्,सारजनी बहुभिर्देवैर्देवीभिश्च अवपतभिरुत्पतभिश्च 'उत्पिञ्जलभूतेव' अत्याकुलाइव कहकहेत्यव्यक्तवर्णकोलाहलमयी चाप्यभवत् । | १३१-यस्यां रजन्यां श्रमणो भगवान महावीरः कालगतो यावत्सर्वदुःखप्रहीणोऽभूत्तस्यां च रजन्यां ज्येष्ठस्य अन्तेवासिनो गौतमगोत्रस्य इन्द्रभूतिनामानगारस्य 'ज्ञातजे श्रीवर्द्धमानस्वामिनि प्रेमबन्धने 'व्युच्छिन्ने' त्रुटिते सति अनन्तवस्तुविषये 'अनुत्तरे' सर्वोत्कृष्टे यावत्केवलवरज्ञानदर्शने समुत्पन्ने, तव्यतिकरस्त्वेवम्| ४ स्वस्य निर्वाणसमये देवशर्मणः प्रतिबोधाय काप्यसन्नग्रामे भगवता प्रेषितः श्रीगौतमस्तं प्रतिबोध्य | x दीक्षितभवनानन्तरं ये ये मया दीक्ष्यन्ते ते ते सर्वेऽपि केवलिनो भवन्ति परमहं कथं न भवामि ? इति विषादपरेण गौतमेन कदाचिद्भगवन्मुखाच्छूतं, यदुत-आत्मलन्ध्या योऽष्टापदे जिनान्वन्दते, स तद्भचमोक्षगामी । ततो भगवदाज्ञया तत्र गत्वा आत्मलन्ध्या For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy