________________
Shri Mahavir Jain Aradhana Kendra
www.kobefrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा० कल्पार्थबोधिन्याः व्या०६ ॥११३॥
KOXO-Kocx
पवुञ्चइ, देवाणंदा नाम सा रयणी, निरति त्ति पवुच्चर । अच्चे लवे, मुहुत्ते पाण, थोवे सिद्धे, नागे करणे, सवट्ठसिद्धे मुहुत्ते। साइणा सूत्रं १२८ नक्वत्तेणं जोगमुवागए णं कालगए विइकंते जाव सवदुक्खप्पहीणे ॥ १२८ ॥
प्रभोर्निर्वाकार्तिकस्यैतन्नामत्वात् ,नन्दिवर्द्धन इति कृष्णपक्षस्य नाम,अग्निवेश्य इति नाम सोऽमावास्याया दिवसः, उपशम णवर्षादीनां इति नाम्नाऽपि प्रोच्यते, देवानन्दा नाम साऽमावास्या-रजनी, नामान्तरेण निरतिरित्यपि प्रोच्यते, अर्चाख्यो लवः, सैद्धान्तिकसप्तोच्छासमितस्तोकसप्तकमितः कालः, मुहूर्ताभिधः प्राणः, सिद्धनामा स्तोकः, नागाभिधं करणं, शकुन्यादिकरण- नामानि चतुष्के तृतीयमिदं, अमावास्योत्तरार्द्ध वश्यं भवत्येतत् , सर्वार्थसिद्धाख्यो मुहूर्तों, य एकोनत्रिंशतमस्त्रिंशन्मुहूर्तेषु, एवं विधे समये खातिना नक्षत्रेण चन्द्रयोगमुपागते सति भगवान् कालगतो व्यतिक्रान्तो यावत्सर्वदुःखप्रहीणोऽभूत् । | अथ भगवतो निर्वाणसमकालमेव प्रकम्पितासनाः सर्वे सुराऽसुरेन्द्राः समागच्छन्ति भगवद्देहान्तिके, ततो यथाविधिर्भगवद्देहस्याग्निसंस्कारं विधाय यथाजीतं दंष्ट्राऽस्थ्यादीनि गृहीत्वा नन्दीश्वरेऽष्टाह्निकोत्सव कृत्वा खस्थानं वजन्तीत्यादिजम्बूद्वीपप्रज्ञप्त्युक्तः सर्वोऽपि विधिर्विज्ञेयः । तत एवाह
१-पूर्वाङ्गसिद्धो-मनोरमो-मनोहरो-यशोभद्रो-यशोधरः-सर्वकामसमृद्ध-इन्द्रो-मूर्द्धाभिषिक्तः सौमनसो-धनजयो-ऽर्थसिद्धो-ऽभिजातोऽत्याशनः-शतजयो-ऽग्निवेश्य इति पञ्चदश दिनानि । २-उत्तमा-सुनक्षत्रा-इलापत्या-यशोधरा-सौमनसी-श्रीसम्भूता-विजया बैजयन्ती- sal॥११३॥ जयन्ती-अपराजिता-दच्छा-समाहारा-तेजा-अतितेजा-देवानन्दा चेति पञ्चदश रात्रयः। ३-रुद्रा-श्रेयान्-मित्रं-वायु:-सुप्रतीतो-उभिचन्द्रोमाहेन्द्रो-बलवान्-ब्रह्मा-बहुसत्य-रेशान-स्त्वष्टा-भावितात्मा-वैश्रवणो वारुण-आनन्दो-विजयो-विजयसेनः-प्राजापत्य-उपशमो-गन्धर्वो-ऽग्निवैश्य-शतवृषभ-भातपवान्-अर्थवान्-ऋणवान्-भीमो-वृषभ:-सर्वार्थ सिद्धो-राक्षसचेति त्रिशन्मुहूर्ताः।
For Private And Personal Use Only