________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रं ९७ त्रिशलाया दोहदाः
पर्युषणा० दोहला सम्माणियदोहला अविमाणिअदोहला बुच्छिन्नदोहला ववणीअदोहला, सुहसुहेणं आसइ सयइ चिट्ठइ निसीअइ तुयट्टर कल्पार्थ
लाविहरह, सुहंसुहेणं तं गम्भं परिवहइ ॥१७॥ बोधिन्याः मानकरणा सितचामराभ्यां । आज्ञेश्वरत्वमुदिताउनुभवामि सम्यग, भूपालमौलिमणिलालितपादपीठा ॥३॥ व्या०४ आरुह्य कुञ्जरशिरः प्रचलत्पताका, वादिननादपरिपूरितदिग्विभागा । लोकैः स्तुता जय जयेति रवैः प्रमोदा
दुद्यानकेलिमनघां कलयामि जाने ॥४॥ समुद्रपानेऽमृतचन्द्रपाने, दाने तथा दैवतभोजने च । इच्छा सुगन्धेषु ॥६९॥
विभूषणेषु, अभूच तस्या वरपुण्यकृत्यैः॥५॥"
ततः 'सम्पूर्णदोहदा' सिद्धार्थराजेन सर्वमनोरथानां पूरितत्वात्तथा तेन पूरयितुमशक्यानां इन्द्रेण पूरितत्वात्, यथा चैकदा इन्द्राण्याः कुण्डलयुगलं बलाद्गृहीत्वाऽहं परिदधामीतीच्छा त्रिशलाया अभवत्, तां च शक्रः समागत्य दुर्गरचनापुरस्सरं सिद्धार्थेन सह युद्धं कुर्वन् स्वयमेव हारयित्वा पूरितवान् ।
अतः सम्मानितदोहदा प्राप्ताभिलषितत्वेन तेषां निवर्तितत्वात् 'अविमानितदोहदा कस्यापि दोहदस्यावगणनाभावात् क्षणमपि नापूर्णमनोरथा 'व्युच्छिन्नदोहदा' त्रुटिताकाङ्क्षा, अतो 'व्यपनीतदोहदा' सर्वथाऽसद्दोहदा सती 'सुखंसुखेन' गर्भानाबाधया 'आश्रयति' आश्रयणीयं स्तम्भादिकमवलम्बते 'शेते' निद्रायति,
तिष्ठति ऊवं, 'निषीदति' उपविशत्यासनादौ 'त्वग्वतयति' निद्रां विना शय्यायां शेते 'विहरति कुहिमे S| विचरति, एवं सुखंसुखेन तं गर्भ परिवहति ।
॥ ६९॥
For Private And Personal Use Only