________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ काले अ आहारमाहारेमाणी, विवित्तमउपहिं सयणासणेहिं, पइरिकसुहाए मणोऽणुकूलाए विहारभूमीए, पसत्थदोहला संपुण्ण प्रलापी, अतिशब्दश्रवणादधिरः, अवलेखनात्खलतिः [विरलकेशत्वं], [व्यजनक्षेपणादि] मारुतायाससेवनादुन्मत्तः स्यात् । तथा च कुलवृद्धाः स्त्रियस्त्रिशलां शिक्षयन्ति-"मन्दं सञ्चर मन्दमेव निगद व्यामुश्च कोपक्रम, पथ्यं भुक्ष्व बधान नीविमनघां मामाऽहासं कृथा। आकाशे भव मा शयिष्व शयने नीचैबहिर्गच्छ मा, देवी गर्भभरालसा निजसखीवृन्देन सा शिक्ष्यते ॥१॥" एवंविधा सा-त्रिशला यत्तस्य गर्भस्य 'हितं' मेधावृद्ध्यादिगुणकरं, | यथा-"सर्वे बुद्धिप्रदा गौल्याः, सर्वे क्षारा मलापहाः । काषाय्या रक्षकाः सर्वे, सर्वे अम्ला विषोपमाः॥१॥" हितमपि मितं, न तु न्यूनमधिकं वा, तदपि 'पथ्यं' आरोग्यजनकं, अत एव गर्भपोषणं, तदपि 'देशे' भोजनोचितस्थाने, न त्वाकाशादौ 'काले' भोजनसमये, न तु अकाले, एवमाहारमाहारयन्ती तथा, 'विविक्तैः' जनसङ्कीर्णतारहितैर्मृदुकैश्च शयनासनैस्तथा 'प्रतिरिक्ता' अन्यजनापेक्षया निर्जना, अत एव 'सुखा' सुखकारिणी, एवंविधा या मनोऽनुकूला तया 'विहारभूम्या' चक्रमणासनादिभूम्या तं गर्भ पोषयति । पुनः कथम्भूता त्रिशला ?, 'प्रशस्ताः' प्रधाना 'दोहदा' गर्भानुभावेनोद्भूता मनोरथा यस्याः, ते चैवम्___ "जानात्यमारिपटहं पटु घोषयामि, दानं ददामि सुगुरून् परिपूजयामि । तीर्थेश्वरार्चनमहं रचयामि सधे, वात्सल्यमुत्सवभृतं बहुधा करोमि ॥१॥ निष्कास्य कारागृहतो वराकान् , मलीमसान् किं स्लपयामि सद्यः। बुभुक्षितान् तानथ भोजयित्वा, विसर्जयामि खगृहेषु तुष्टा ॥२॥ सिंहासने समुपविश्य वरातपत्रा, संवीज्य
For Private And Personal Use Only